Skip to main content

Sloka 25

Text 25

Verš

Text

dharmasya sūnṛtāyāṁ tu
bhagavān puruṣottamaḥ
satyasena iti khyāto
jātaḥ satyavrataiḥ saha
dharmasya sūnṛtāyāṁ tu
bhagavān puruṣottamaḥ
satyasena iti khyāto
jātaḥ satyavrataiḥ saha

Synonyma

Synonyms

dharmasya — polobůh dohlížející na náboženství; sūnṛtāyām — v lůně jeho manželky jménem Sūnṛtā; tu — vskutku; bhagavān — Nejvyšší Osobnost Božství; puruṣa-uttamaḥ — Nejvyšší Osobnost Božství; satyasenaḥ — Satyasena; iti — takto; khyātaḥ — oslavovaný; jātaḥ — narodil se; satyavrataiḥ — Satyavratové; saha — s.

dharmasya — of the demigod in charge of religion; sūnṛtāyām — in the womb of his wife named Sūnṛtā; tu — indeed; bhagavān — the Supreme Personality of Godhead; puruṣa-uttamaḥ — the Supreme Personality of Godhead; satyasenaḥ — Satyasena; iti — thus; khyātaḥ — celebrated; jātaḥ — took birth; satyavrataiḥ — the Satyavratas; saha — with.

Překlad

Translation

V této manvantaře se Nejvyšší Pán, Osobnost Božství, zjevil z lůna Sūnṛty, jež byla manželkou Dharmy, poloboha dohlížejícího na náboženství. Byl známý jako Satyasena a zjevil se společně s polobohy zvanými Satyavratové.

In this manvantara, the Supreme Personality of Godhead appeared from the womb of Sūnṛtā, who was the wife of Dharma, the demigod in charge of religion. The Lord was celebrated as Satyasena, and He appeared with other demigods, known as the Satyavratas.