Skip to main content

Sloka 25

Text 25

Verš

Texto

dharmasya sūnṛtāyāṁ tu
bhagavān puruṣottamaḥ
satyasena iti khyāto
jātaḥ satyavrataiḥ saha
dharmasya sūnṛtāyāṁ tu
bhagavān puruṣottamaḥ
satyasena iti khyāto
jātaḥ satyavrataiḥ saha

Synonyma

Palabra por palabra

dharmasya — polobůh dohlížející na náboženství; sūnṛtāyām — v lůně jeho manželky jménem Sūnṛtā; tu — vskutku; bhagavān — Nejvyšší Osobnost Božství; puruṣa-uttamaḥ — Nejvyšší Osobnost Božství; satyasenaḥ — Satyasena; iti — takto; khyātaḥ — oslavovaný; jātaḥ — narodil se; satyavrataiḥ — Satyavratové; saha — s.

dharmasya — del semidiós encargado de la religión; sūnṛtāyām — en el vientre de su esposa, llamada Sūnṛtā; tu — en verdad; bhagavān — la Suprema Personalidad de Dios; puruṣa-uttamaḥ — la Suprema Personalidad de Dios; satyasenaḥ — Satyasena; iti — así; khyātaḥ — famoso; jātaḥ — nació; satyavrataiḥ — los Satyavratas; saha — con.

Překlad

Traducción

V této manvantaře se Nejvyšší Pán, Osobnost Božství, zjevil z lůna Sūnṛty, jež byla manželkou Dharmy, poloboha dohlížejícího na náboženství. Byl známý jako Satyasena a zjevil se společně s polobohy zvanými Satyavratové.

En ese manvantara, la Suprema Personalidad de Dios nació del vientre de Sūnṛtā, que era la esposa de Dharma, el semidiós encargado de la religión. El Señor fue famoso con el nombre de Satyasena, y apareció junto con otros semidioses, los Satyavratas.