Skip to main content

Sloka 2

Text 2

Verš

Texto

siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām
siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām

Synonyma

Palabra por palabra

siddhiḥ — Siddhi; bhagasya — Bhagy; bhāryā — manželka; aṅga — milý králi; mahimānam — Mahimu; vibhum — Vibhua; prabhum — Prabhua; āśiṣam — Āśī; ca — a; varārohām — velice krásnou; kanyām — dceru; prāsūta — porodila; su-vratām — ctnostnou.

siddhiḥ — Siddhi; bhagasya — de Bhaga; bhāryā — la esposa; aṅga — mi querido rey; mahimānam — Mahimā; vibhum — Vibhu; prabhum — Prabhu; āśiṣam — Āśī; ca — y; varārohām — muy hermosa; kanyām — hija; prāsūta — tuvo; su-vratām — virtuosa.

Překlad

Traducción

Ó králi, Siddhi, která byla manželkou Bhagy, šestého syna Aditi, porodila tři syny, kteří se jmenovali Mahimā, Vibhu a Prabhu, a jednu nesmírně krásnou dceru jménem Āśī.

¡Oh, rey!, Siddhi, que era la esposa de Bhaga, el sexto hijo de Aditi, tuvo tres hijos: Mahimā, Vibhu y Prabhu; tuvo también una hija extraordinariamente hermosa, que se llamó Āśī.