Skip to main content

Sloka 16

Text 16

Verš

Text

anuhrādasya sūryāyāṁ
bāṣkalo mahiṣas tathā
virocanas tu prāhrādir
devyāṁ tasyābhavad baliḥ
anuhrādasya sūryāyāṁ
bāṣkalo mahiṣas tathā
virocanas tu prāhrādir
devyāṁ tasyābhavad baliḥ

Synonyma

Synonyms

anuhrādasya — Anuhlāda; sūryāyām — prostřednictvím Sūryi; bāṣkalaḥ — Bāṣkala; mahiṣaḥ — Mahiṣa; tathā — také; virocanaḥ — Virocana; tu — vskutku; prāhrādiḥ — syn Prahlāda; devyām — prostřednictvím jeho manželky; tasya — jeho; abhavat — byl; baliḥ — Bali.

anuhrādasya — of Anuhlāda; sūryāyām — through Sūryā; bāṣkalaḥ — Bāṣkala; mahiṣaḥ — Mahiṣa; tathā — also; virocanaḥ — Virocana; tu — indeed; prāhrādiḥ — the son of Prahlāda; devyām — through his wife; tasya — of him; abhavat — was; baliḥ — Bali.

Překlad

Translation

Manželka Anuhlāda se jmenovala Sūryā. Porodila dva syny — Bāṣkalu a Mahiṣu. Prahlāda měl jednoho syna, Virocanu, jehož manželka porodila Baliho Mahārāje.

The wife of Anuhlāda was named Sūryā. She gave birth to two sons, named Bāṣkala and Mahiṣa. Prahlāda had one son, Virocana, whose wife gave birth to Bali Mahārāja.