Skip to main content

Text 16

Sloka 16

Devanagari

Dévanágarí

अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा ।
विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्ब‍‌लि: ॥ १६ ॥

Text

Verš

anuhrādasya sūryāyāṁ
bāṣkalo mahiṣas tathā
virocanas tu prāhrādir
devyāṁ tasyābhavad baliḥ
anuhrādasya sūryāyāṁ
bāṣkalo mahiṣas tathā
virocanas tu prāhrādir
devyāṁ tasyābhavad baliḥ

Synonyms

Synonyma

anuhrādasya — of Anuhlāda; sūryāyām — through Sūryā; bāṣkalaḥ — Bāṣkala; mahiṣaḥ — Mahiṣa; tathā — also; virocanaḥ — Virocana; tu — indeed; prāhrādiḥ — the son of Prahlāda; devyām — through his wife; tasya — of him; abhavat — was; baliḥ — Bali.

anuhrādasya — Anuhlāda; sūryāyām — prostřednictvím Sūryi; bāṣkalaḥ — Bāṣkala; mahiṣaḥ — Mahiṣa; tathā — také; virocanaḥ — Virocana; tu — vskutku; prāhrādiḥ — syn Prahlāda; devyām — prostřednictvím jeho manželky; tasya — jeho; abhavat — byl; baliḥ — Bali.

Translation

Překlad

The wife of Anuhlāda was named Sūryā. She gave birth to two sons, named Bāṣkala and Mahiṣa. Prahlāda had one son, Virocana, whose wife gave birth to Bali Mahārāja.

Manželka Anuhlāda se jmenovala Sūryā. Porodila dva syny — Bāṣkalu a Mahiṣu. Prahlāda měl jednoho syna, Virocanu, jehož manželka porodila Baliho Mahārāje.