Skip to main content

Śrīmad-bhāgavatam 6.18.16

Texto

anuhrādasya sūryāyāṁ
bāṣkalo mahiṣas tathā
virocanas tu prāhrādir
devyāṁ tasyābhavad baliḥ

Palabra por palabra

anuhrādasya — de Anuhlāda; sūryāyām — a través de Sūryā; bāṣkalaḥ — Bāṣkala; mahiṣaḥ — Mahiṣa; tathā — también; virocanaḥ — Virocana; tu — en verdad; prāhrādiḥ — el hijo de Prahlāda; devyām — a través de su esposa; tasya — de él; abhavat — fue; baliḥ — Bali.

Traducción

La esposa de Anuhlāda se llamaba Sūryā. Tuvo dos hijos: Bāṣkala y Mahiṣa. Prahlāda tuvo un hijo, llamado Virocana, cuya esposa fue madre de Bali Mahārāja.