Skip to main content

ŚB 6.18.16

Devanagari

अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा ।
विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्ब‍‌लि: ॥ १६ ॥

Text

anuhrādasya sūryāyāṁ
bāṣkalo mahiṣas tathā
virocanas tu prāhrādir
devyāṁ tasyābhavad baliḥ

Synonyms

anuhrādasya — of Anuhlāda; sūryāyām — through Sūryā; bāṣkalaḥ — Bāṣkala; mahiṣaḥ — Mahiṣa; tathā — also; virocanaḥ — Virocana; tu — indeed; prāhrādiḥ — the son of Prahlāda; devyām — through his wife; tasya — of him; abhavat — was; baliḥ — Bali.

Translation

The wife of Anuhlāda was named Sūryā. She gave birth to two sons, named Bāṣkala and Mahiṣa. Prahlāda had one son, Virocana, whose wife gave birth to Bali Mahārāja.