Skip to main content

Text 74

Text 74

Verš

Text

bhaṭṭācārya kahe, — ‘iṅhāra prauḍha yauvana
kemate sannyāsa-dharma ha-ibe rakṣaṇa
bhaṭṭācārya kahe, — ‘iṅhāra prauḍha yauvana
kemate sannyāsa-dharma ha-ibe rakṣaṇa

Synonyma

Synonyms

bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya na to řekl; iṅhāra — Jeho; prauḍha — plné; yauvana — mládí; kemate — jak; sannyāsa-dharma — zásady sannyāsīho; ha-ibe — bude; rakṣaṇa — ochrana.

bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya replied; iṅhāra — His; prauḍha — full; yauvana — youth; kemate — how; sannyāsa-dharma — principles of a sannyāsī; ha-ibe — there will be; rakṣaṇa — protection.

Překlad

Translation

Bhaṭṭācārya se zeptal: „Śrī Caitanya Mahāprabhu je v rozkvětu mládí. Jak může dodržovat zásady sannyāsu?“

The Bhaṭṭācārya inquired, “Śrī Caitanya Mahāprabhu is in His full-fledged youthful life. How can He keep the principles of sannyāsa?