Skip to main content

Word for Word Index

advaita kahe
Advaita Ācārya Prabhu said — CC Madhya 11.135-136
Advaita Ācārya said — CC Madhya 12.189
Advaita Ācārya says — CC Madhya 15.22
kahe aviśrāma
was chanting incessantly. — CC Antya 9.56
baḍa-vipra kahe
the elderly brāhmaṇa says — CC Madhya 5.29
bhakta kahe
a devotee says — CC Antya 3.54
bhakta-gaṇe kahe
Śrī Caitanya Mahāprabhu informed His devotees — CC Madhya 15.119
bhaṭṭa kahe
Veṅkaṭa Bhaṭṭa said — CC Madhya 9.115, CC Madhya 9.157
Veṅkaṭa Bhaṭṭa replied — CC Madhya 9.124
Sārvabhauma Bhaṭṭācārya replied — CC Madhya 9.357, CC Madhya 10.10
the Bhaṭṭācārya replied — CC Madhya 10.7, CC Madhya 11.106
Sārvabhauma Bhaṭṭācārya said — CC Madhya 10.144, CC Madhya 11.102, CC Madhya 11.110, CC Madhya 15.235
the Bhaṭṭācārya said — CC Madhya 11.60, CC Madhya 11.71, CC Madhya 11.112, CC Madhya 15.238, CC Madhya 15.293
Vallabha Bhaṭṭācārya said — CC Madhya 19.70
Vallabha Bhaṭṭa said — CC Antya 7.57, CC Antya 7.60, CC Antya 7.84, CC Antya 7.138
bhaṭṭācārya kahe
the Bhaṭṭācārya said — CC Madhya 6.62, CC Madhya 10.172, CC Madhya 11.51, CC Madhya 11.76, CC Madhya 18.156
Sārvabhauma Bhaṭṭācārya replied — CC Madhya 6.74, CC Madhya 6.128, CC Madhya 6.245, CC Madhya 10.19
Sārvabhauma Bhaṭṭācārya said — CC Madhya 6.187, CC Madhya 10.180, CC Madhya 16.143
Sārvabhauma replied — CC Madhya 10.15
the Bhaṭṭācārya replied — CC Madhya 10.28
kahe bhaṭṭācārya
the Bhaṭṭācārya said — CC Madhya 15.267
bhaṭṭācārye kahe
said to the Bhaṭṭācārya — CC Madhya 15.224
bhāratī kahe
Brahmānanda Bhāratī said — CC Madhya 10.162, CC Madhya 10.167, CC Madhya 10.173
saba bhṛtya-gaṇa kahe
all the servants said — CC Madhya 14.212
brahmacārī kahe
Nakula Brahmacārī said — CC Antya 2.27
brahmā kahe
Lord Brahmā said — CC Madhya 21.64
brāhmaṇere kahe
He asked the brāhmaṇaCC Madhya 5.107
bālaka kahe
the boy said — CC Madhya 4.28
kahe tina-bāra
he uttered three times. — CC Madhya 17.126
bāt kahe
talks — CC Antya 3.4-5
candraśekhara kahe
Candraśekhara said — CC Madhya 17.94
choṭa-vipra kahe
the younger brāhmaṇa replies — CC Madhya 5.31
mukunda datta kahe
the devotee named Mukunda Datta said — CC Madhya 5.155
Mukunda Datta, a devotee of Śrī Caitanya Mahāprabhu, said — CC Madhya 16.190
mukunda-datta kahe
Mukunda Datta said — CC Antya 6.190
dui-jana kahe
the two persons replied — CC Madhya 17.8
duṅhe kahe
both of them said — CC Madhya 16.8, CC Madhya 16.93
dāmodara kahe
Dāmodara said — CC Madhya 11.80, CC Madhya 14.155
Dāmodara Paṇḍita replied — CC Madhya 11.148, CC Antya 3.13
Paṇḍita Dāmodara said — CC Madhya 12.26