Skip to main content

Śrī caitanya-caritāmṛta Madhya 25.143-144

Verš

artho ’yaṁ brahma-sūtrāṇāṁ
bhāratārtha-vinirṇayaḥ
gāyatrī-bhāṣya-rūpo ’sau
vedārtha-paribṛṁhitaḥ
purāṇānāṁ sāma-rūpaḥ
sākṣād-bhagavatoditaḥ
dvādaśa-skandha-yukto ’yaṁ
śata-viccheda-saṁyutaḥ
grantho ’ṣṭādaśa-sāhasraḥ
śrīmad-bhāgavatābhidhaḥ

Synonyma

arthaḥ ayam — toto je význam; brahma-sūtrāṇām — aforismů Vedānta-sūtry; bhārata-artha-vinirṇayaḥ — ujištění Mahābhāraty; gāyatrī-bhāṣya-rūpaḥ — význam Brahma-gāyatrī, matky védských písem; asau — toto; veda-artha-paribṛṁhitaḥ — rozšířené o významy všech Véd; purāṇānām — z Purāṇ; sāma-rūpaḥ — nejlepší (jako Sāma mezi Védami); sākṣāt — přímo; bhagavatā uditaḥ — vyslovený Vyāsadevou, inkarnací Nejvyšší Osobnosti Božství; dvādaśa-skandha-yuktaḥ — mající dvanáct zpěvů; ayam — toto; śata-viccheda-saṁyutaḥ — 335 kapitol; granthaḥ — toto velké písmo; aṣṭādaśa-sāhasraḥ — mající 18 000 veršů; śrīmad-bhāgavata-abhidhaḥ — jménem Śrīmad-Bhāgavatam.

Překlad

„  ,Význam Vedānta-sūtry se nachází ve Śrīmad-Bhāgavatamu, ve kterém je obsažený i úplný význam Mahābhāraty. Je tam také komentář na Brahma-gāyatrī, plně rozšířený veškerým védským poznáním. Śrīmad-Bhāgavatam je nejvyšší Purāṇa a byl sestaven Nejvyšší Osobností Božství v inkarnaci Vyāsadevy. Má dvanáct zpěvů, 335 kapitol a 18 000 veršů.̀  “

Význam

Toto je citát z Garuḍa Purāṇy.