Skip to main content

VERSO 44

Text 44

Texto

Texto

tataḥ śūlaṁ tataḥ prāsaṁ
tatas tomaram ṛṣṭayaḥ
yad yac chastraṁ samādadyāt
sarvaṁ tad acchinad vibhuḥ
tataḥ śūlaṁ tataḥ prāsaṁ
tatas tomaram ṛṣṭayaḥ
yad yac chastraṁ samādadyāt
sarvaṁ tad acchinad vibhuḥ

Sinônimos

Palabra por palabra

tataḥ — depois disso; śūlam — lança; tataḥ — depois disso; prāsam — a arma prāsa; tataḥ — em seguida; tomaram — a arma tomara; ṛṣṭayaḥ — as armas ṛṣṭis; yat yat — toda e qualquer; śastram — arma; samāda­dyāt — que Bali Mahārāja tentava usar; sarvam — todas elas; tat — aquelas mesmas armas; acchinat — despedaçava; vibhuḥ — o grande Indra.

tataḥ — a continuación; śūlam — lanza; tataḥ — a continuación; prāsam — el arma prāsa; tataḥ — a continuación; tomaram — el arma tomara; ṛṣṭayaḥ — las armas ṛṣṭi; yat yat — cada una de las cuales; śastram — arma; samādadyāt — Bali Mahārāja trató de usar; sarvam — todas ellas; tat — esas mismas armas; acchinat — cortó en pedazos; vibhuḥ — el gran Indra.

Tradução

Traducción

Em seguida, uma por uma, Mahārāja Bali usou a lança, prāsa, to­mara, ṛṣṭis e outras armas, mas todas as armas que ele empunhava eram imediatamente despedaçadas por Indra.

A continuación, Bali Mahārāja empleó, una tras otra, una lanza, un prāsa, un tomara, ṛṣṭis y otras armas, pero Indra se las fue cortando todas inmediatamente en pedazos.