Skip to main content

VERSO 44

Sloka 44

Texto

Verš

tataḥ śūlaṁ tataḥ prāsaṁ
tatas tomaram ṛṣṭayaḥ
yad yac chastraṁ samādadyāt
sarvaṁ tad acchinad vibhuḥ
tataḥ śūlaṁ tataḥ prāsaṁ
tatas tomaram ṛṣṭayaḥ
yad yac chastraṁ samādadyāt
sarvaṁ tad acchinad vibhuḥ

Sinônimos

Synonyma

tataḥ — depois disso; śūlam — lança; tataḥ — depois disso; prāsam — a arma prāsa; tataḥ — em seguida; tomaram — a arma tomara; ṛṣṭayaḥ — as armas ṛṣṭis; yat yat — toda e qualquer; śastram — arma; samāda­dyāt — que Bali Mahārāja tentava usar; sarvam — todas elas; tat — aquelas mesmas armas; acchinat — despedaçava; vibhuḥ — o grande Indra.

tataḥ — poté; śūlam — kopí; tataḥ — poté; prāsam — zbraň prāsa; tataḥ — poté; tomaram — zbraň tomara; ṛṣṭayaḥ — zbraně ṛṣṭi; yat yat — kteroukoliv; śastram — zbraň; samādadyāt — Bali Mahārāja se snažil použít; sarvam — všechny; tat — tyto zbraně; acchinat — rozbil na kusy; vibhuḥ — vznešený Indra.

Tradução

Překlad

Em seguida, uma por uma, Mahārāja Bali usou a lança, prāsa, to­mara, ṛṣṭis e outras armas, mas todas as armas que ele empunhava eram imediatamente despedaçadas por Indra.

Poté si Bali Mahārāja postupně bral zbraně jako kopí, prāsa, tomara, ṛṣṭi a další, ale ať vzal kteroukoliv, Indra mu ji ihned rozbil na kusy.