Skip to main content

VERSO 4

Text 4

Texto

Texto

śrī-ṛṣir uvāca
manavo ’smin vyatītāḥ ṣaṭ
kalpe svāyambhuvādayaḥ
ādyas te kathito yatra
devādīnāṁ ca sambhavaḥ
śrī-ṛṣir uvāca
manavo ’smin vyatītāḥ ṣaṭ
kalpe svāyambhuvādayaḥ
ādyas te kathito yatra
devādīnāṁ ca sambhavaḥ

Sinônimos

Palabra por palabra

śrī-ṛṣiḥ uvāca — o grande santo Śukadeva Gosvāmī disse; mana­vaḥ — Manus; asmin — por este período (um dia de Brahmā); vyatī­tāḥ — já passados; ṣaṭ — seis; kalpe — nesta duração que equivale a um dia de Brahmā; svāyambhuva — Svāyambhuva Manu; ādayaḥ — e outros; ādyaḥ — o primeiro (Svāyambhuva); te — a ti; kathitaḥ — já descrevi; yatra — onde; deva-ādīnām — de todos os semideuses; ca — também; sambhavaḥ — o aparecimento.

śrī-ṛṣiḥ uvāca — el gran santo Śukadeva Gosvāmī dijo; manavaḥ — manus; asmin — durante este período (un día de Brahmā); vyatītāḥ — ya pasados; ṣaṭ — seis; kalpe — en lo transcurrido de este día de Brahmā; svāyambhuva — Svāyambhuva Manu; ādayaḥ — y otros; ādyaḥ — el primero (Svāyambhuva); te — a ti; kathitaḥ — ya te he hablado de; yatra — en donde; deva-ādīnām — de todos los semidioses; ca — también; sambhavaḥ — el advenimiento.

Tradução

Traducción

Śukadeva Gosvāmī disse: Pelo presente kalpa, já passaram seis Manus. Já te descrevi Svāyambhuva Manu e o aparecimento de muitos semideuses. Neste kalpa de Brahmā, Svāyambhuva é o pri­meiro Manu.

Śukadeva Gosvāmī dijo: Te he hablado de Svāyambhuva Manu y de la aparición de muchos semidioses. Svāyambhuva es el primer manu del presente kalpa de Brahmā, en el que ha habido ya seis manus.