Skip to main content

Word for Word Index

abja-sambhavaḥ
nacido de una flor de loto (el Señor Brahmā) — Śrīmad-bhāgavatam 4.6.3
agni-sambhavaḥ
una expansión parcial del semidiós Agni. — Śrīmad-bhāgavatam 9.13.24
ajñāna-sambhavaḥ
por el que tienen que pasar los necios ignorantes que tratan de ser felices. — Śrīmad-bhāgavatam 10.6.39-40
arka-sambhavaḥ
obtenido a partir del dios del Sol. — Śrīmad-bhāgavatam 9.12.2
aṁśa-aṁśa-sambhavaḥ
encarnación de la porción plenaria de una porción plenaria — Śrīmad-bhāgavatam 8.8.34
kumbha-sambhavaḥ
Agastya Muni, el hijo de Kumbha — Śrīmad-bhāgavatam 6.3.35
kāma-sambhavaḥ
el nacimiento del deseo. — Śrīmad-bhāgavatam 3.26.27
yat-nābhi-paṅkeruha-sambhavaḥ svayam
el Señor Brahmā, que apareció en el loto de Su ombligo (de la Suprema Personalidad de Dios). — Śrīmad-bhāgavatam 8.21.2-3
sambhavaḥ
producción — Bg. 3.14
la posibilidad — Bg. 14.3
generado. — Śrīmad-bhāgavatam 2.6.35
aparición — Śrīmad-bhāgavatam 2.8.15, Śrīmad-bhāgavatam 2.8.22
aparición — Śrīmad-bhāgavatam 3.11.26
nacimiento. — Śrīmad-bhāgavatam 3.31.44
nacido de. — Śrīmad-bhāgavatam 4.14.10
nacido — Śrīmad-bhāgavatam 5.17.22-23
aceptar el nacimiento — Śrīmad-bhāgavatam 7.2.25-26
el advenimiento. — Śrīmad-bhāgavatam 8.1.4
nacimiento — Śrīmad-bhāgavatam 9.24.40
habría sido posible entrar — Śrīmad-bhāgavatam 10.3.15-17
tat-sambhavaḥ
que fue generado de esa flor de loto — Śrīmad-bhāgavatam 7.9.34
varuṇa-sambhavaḥ
nacido como hijo de Varuṇa — Śrīmad-bhāgavatam 8.13.18