Skip to main content

Word for Word Index

anadhigata-paśavaḥ
sin capturar al hombre-animal — Śrīmad-bhāgavatam 5.9.13
paśavaḥ apare
otros animales inferiores, tales como los asnos — Śrīmad-bhāgavatam 1.14.13
gandharva-apsarasaḥ, yakṣāḥ, rakṣaḥ-bhūta-gaṇa-uragāḥ, paśavaḥ, pitaraḥ, siddhāḥ, vidyādhrāḥ, cāraṇāḥ
habitantes todos de diferentes planetas — Śrīmad-bhāgavatam 2.6.13-16
paśavaḥ iva
como los animales — Śrīmad-bhāgavatam 5.26.31
nara-paśavaḥ
hombres como animales — Śrīmad-bhāgavatam 6.16.38
paśavaḥ
cuadrúpedos — Śrīmad-bhāgavatam 2.1.35
ser viviente que es como una bestia — Śrīmad-bhāgavatam 2.3.18
los animales o los ingredientes del sacrificio — Śrīmad-bhāgavatam 2.6.24
animales — Śrīmad-bhāgavatam 3.10.22, Śrīmad-bhāgavatam 9.19.13
el ganado — Śrīmad-bhāgavatam 3.17.12
vacas — Śrīmad-bhāgavatam 3.25.39-40
ganado — Śrīmad-bhāgavatam 4.18.23-24
animales domésticos, como las vacas, los caballos, los asnos, los perros y los gatos — Śrīmad-bhāgavatam 7.7.39
animales de cuatro patas (caballos, ovejas, vacas, cerdos, etc.) — Śrīmad-bhāgavatam 10.10.9
yajña-paśavaḥ
los animales de sacrificio — Śrīmad-bhāgavatam 4.28.26
ākramaṇa-paśavaḥ
bueyes para trillar arroz — Śrīmad-bhāgavatam 5.23.3

Filter by hierarchy