Skip to main content

Word for Word Index

hṛdaya-abhijātasya
a sus hijos, nacidos de su propio corazón — Śrīmad-bhāgavatam 5.8.26
antaḥ-hṛdaya-ākāśa-śarīre
la Superalma que está en el corazón, en la forma en que meditan los yogīsŚrīmad-bhāgavatam 5.7.7
hṛdaya-granthi
el nudo en el corazón — Śrīmad-bhāgavatam 5.5.14
el nudo de conceptos erróneos que está en el corazón — Śrīmad-bhāgavatam 5.10.15
hṛdaya-granthim
el nudo de los corazones — Śrīmad-bhāgavatam 5.5.8
el nudo del corazón — Śrīmad-bhāgavatam 5.25.8
hṛdaya-granthiḥ
el nudo del corazón — Śrīmad-bhāgavatam 5.5.9
hṛdaya-granthīnām
de aquellos cuyo nudo en el corazón — Śrīmad-bhāgavatam 5.9.20
hṛdaya-hrada
en el corazón, que se compara con un lago — Śrīmad-bhāgavatam 5.7.12
hṛdaya
corazón — Śrīmad-bhāgavatam 3.9.5, Śrīmad-bhāgavatam 3.28.16, Śrīmad-bhāgavatam 5.7.12, CC Ādi-līlā 16.93, CC Madhya-līlā 15.162, CC Antya-līlā 1.84
del corazón — Śrīmad-bhāgavatam 3.24.4, Śrīmad-bhāgavatam 3.28.21, Śrīmad-bhāgavatam 5.1.27, CC Ādi-līlā 3.31
en la mente o en el corazón — Śrīmad-bhāgavatam 5.8.15
el corazón — Śrīmad-bhāgavatam 5.8.25, CC Ādi-līlā 10.49, CC Madhya-līlā 15.222
en sus corazones — Śrīmad-bhāgavatam 5.25.5
hṛdaya-jaḥ
el hijo — Śrīmad-bhāgavatam 5.15.6
hṛdaya-vadanaḥ
su corazón y su rostro — Śrīmad-bhāgavatam 5.26.36