Skip to main content

CC Ādi-līlā 16.93

Texto

ihā śuni’ mahāprabhu ati baḍa raṅgī
tāṅhāra hṛdaya jāni’ kahe kari’ bhaṅgī

Palabra por palabra

ihā śuni’—al oír; mahāprabhu—Caitanya Mahāprabhu; ati—muy; baḍa—mucho; raṅgī—gracioso; tāṅhāra—su; hṛdaya—corazón; jāni’—comprendiendo; kahe—dice; kari’—haciendo; bhaṅgī—indicación.

Traducción

Al oír esto y comprendiendo el corazón del paṇḍita, Śrī Caitanya Mahāprabhu respondió con humor.