Word for Word Index
- ati-adbhutam
- muy asombroso — Śrīmad-bhāgavatam 7.1.16
- que son maravillosas — Śrīmad-bhāgavatam 8.3.20-21
- ati-alam
- mucho — Śrīmad-bhāgavatam 5.15.16
- ati-amarṣī
- inconquistable — Śrīmad-bhāgavatam 3.1.37
- ati-arocata
- superando, mostró Su belleza — Śrīmad-bhāgavatam 8.18.18
- ati-aruṇa
- muy rojos — Śrīmad-bhāgavatam 4.17.15
- ati
- demasiado — Bg. 6.11-12, Bg. 6.11-12, Bg. 6.16, Bg. 6.16
- muy — Bg. 18.77, Śrīmad-bhāgavatam 1.18.17, Śrīmad-bhāgavatam 1.19.2, CC Madhya-līlā 1.166, CC Madhya-līlā 3.51, CC Madhya-līlā 8.166, CC Madhya-līlā 9.3, CC Madhya-līlā 19.145, CC Madhya-līlā 20.351, CC Antya-līlā 3.209, CC Antya-līlā 13.5, CC Antya-līlā 13.18, CC Antya-līlā 15.74, CC Antya-līlā 17.1, CC Antya-līlā 18.69
- muy serias — Śrīmad-bhāgavatam 1.14.5
- reemplazando — Śrīmad-bhāgavatam 1.16.32-33
- extremadamente — Śrīmad-bhāgavatam 1.18.32
- sobremanera — Śrīmad-bhāgavatam 2.7.28
- muy — Śrīmad-bhāgavatam 3.2.33, Śrīmad-bhāgavatam 4.14.3, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.2.4, Śrīmad-bhāgavatam 5.9.18, Śrīmad-bhāgavatam 5.24.24, Śrīmad-bhāgavatam 6.11.9, Śrīmad-bhāgavatam 6.12.5, Śrīmad-bhāgavatam 7.8.17, Śrīmad-bhāgavatam 7.8.34, Śrīmad-bhāgavatam 8.10.50, Śrīmad-bhāgavatam 10.6.12, Śrīmad-bhāgavatam 10.6.31, CC Ādi-līlā 4.104, CC Ādi-līlā 4.105, CC Ādi-līlā 8.65, CC Ādi-līlā 8.67, CC Ādi-līlā 16.93, CC Ādi-līlā 17.304, CC Madhya-līlā 22.1, CC Madhya-līlā 22.18
- mucho — Śrīmad-bhāgavatam 3.9.12, Śrīmad-bhāgavatam 4.24.65, Śrīmad-bhāgavatam 5.13.10, Śrīmad-bhāgavatam 7.9.15, Śrīmad-bhāgavatam 8.21.9, CC Madhya-līlā 14.250, CC Madhya-līlā 15.69
- mayor — Śrīmad-bhāgavatam 3.14.26
- gran — Śrīmad-bhāgavatam 4.21.46
- muy grande — Śrīmad-bhāgavatam 4.21.50, Śrīmad-bhāgavatam 5.8.9, CC Ādi-līlā 4.47
- grande — Śrīmad-bhāgavatam 5.9.18
- mucho — Śrīmad-bhāgavatam 10.7.31, CC Madhya-līlā 8.201, CC Madhya-līlā 11.1, CC Antya-līlā 19.76
- mucha. — CC Ādi-līlā 12.14
- grandemente — CC Ādi-līlā 17.329
- sumamente — CC Madhya-līlā 14.253
- muchos — CC Madhya-līlā 16.92
- completamente — CC Antya-līlā 16.144
- ati-kramya
- después de pasar — Śrīmad-bhāgavatam 1.10.34-35
- ati-mānitā
- ansia de honor — Bg. 16.1-3
- ati-uṣṇa
- muy caliente — Bg. 17.9
- ati-vepa
- temblando violentamente — Śrīmad-bhāgavatam 10.10.27
- ati-śayaiḥ
- ilimitados — Śrīmad-bhāgavatam 10.10.34-35
- ati-velam
- aunque era demasiado tarde — Śrīmad-bhāgavatam 10.11.14
- ati-hṛṣṭāḥ
- sintiéndose todos muy complacidos — Śrīmad-bhāgavatam 10.12.34
- ati-ramyam
- hermosísima — Śrīmad-bhāgavatam 10.13.5
- ati-ātma-pa-durga-mārgaḥ
- huyendo de sus cuidadores debido a un cariño extraordinario por los terneros, aunque el camino era muy accidentado y áspero — Śrīmad-bhāgavatam 10.13.30
- ati-ruṣā
- con mucha ira — Śrīmad-bhāgavatam 10.11.50
- ati-priya-ādṛtāḥ
- recibieron las nuevas con gran placer trascendental — Śrīmad-bhāgavatam 10.11.54
- ati-kāyasya
- de aquel gran demonio, que había expandido su cuerpo hasta alcanzar unas proporciones gigantescas — Śrīmad-bhāgavatam 10.12.31
- ati-autsukya
- con gran deseo — CC Ādi-līlā 1.73-74
- ati-sūkṣmam
- muy sutil — Śrīmad-bhāgavatam 7.9.35
- ati-balau
- extraordinariamente poderosos — Śrīmad-bhāgavatam 7.9.37
- muy poderosos — Śrīmad-bhāgavatam 8.10.57