Skip to main content

Text 4

Text 4

Texto

Text

patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam
patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam

Palabra por palabra

Synonyms

patnī — la esposa; vikuṇṭhā — llamada Vikuṇṭhā; śubhrasya — de Śubhra; vaikuṇṭhaiḥ — con los Vaikuṇṭhas; sura-sat-tamaiḥ — semidioses; tayoḥ — de Vikuṇṭhā y Śubhra; sva-kalayā — con expansiones plenarias; jajñe — apareció; vaikuṇṭhaḥ — el Señor; bhagavān — la Suprema Personalidad de Dios; svayam — personalmente.

patnī — the wife; vikuṇṭhā — named Vikuṇṭhā; śubhrasya — of Śubhra; vaikuṇṭhaiḥ — with the Vaikuṇṭhas; sura-sat-tamaiḥ — demigods; tayoḥ — by Vikuṇṭhā and Śubhra; sva-kalayā — with plenary expansions; jajñe — appeared; vaikuṇṭhaḥ — the Lord; bhagavān — the Supreme Personality of Godhead; svayam — personally.

Traducción

Translation

De la unión de Śubhra y su esposa, Vikuṇṭhā, hizo Su advenimiento la Suprema Personalidad de Dios, Vaikuṇṭha, junto con semidioses que eran Sus expansiones personales plenarias.

From the combination of Śubhra and his wife, Vikuṇṭhā, there appeared the Supreme Personality of Godhead, Vaikuṇṭha, along with demigods who were His personal plenary expansions.