Skip to main content

Word for Word Index

tayoḥ madhye
entre ellos — CC Antya-līlā 1.161
tayoḥ
de ellos — Bg. 3.34, Śrīmad-bhāgavatam 2.10.29
de los dos — Bg. 5.2
de ambos — Śrīmad-bhāgavatam 1.7.31, Śrīmad-bhāgavatam 10.10.1
entre ellos — Śrīmad-bhāgavatam 1.16.36
de ambas — Śrīmad-bhāgavatam 2.9.10, CC Madhya-līlā 9.30, CC Madhya-līlā 20.270
por ambos — Śrīmad-bhāgavatam 2.10.19
de ellas — Śrīmad-bhāgavatam 2.10.24, CC Madhya-līlā 8.161
de ellos — Śrīmad-bhāgavatam 3.11.11, Śrīmad-bhāgavatam 3.16.36, Śrīmad-bhāgavatam 4.1.4, Śrīmad-bhāgavatam 4.11.15, Śrīmad-bhāgavatam 6.6.33-36, Śrīmad-bhāgavatam 9.11.11, Śrīmad-bhāgavatam 9.24.9
mientras ambos — Śrīmad-bhāgavatam 3.16.34
de los dos — Śrīmad-bhāgavatam 3.17.18, Śrīmad-bhāgavatam 6.9.52, Śrīmad-bhāgavatam 10.3.43
a ellos — Śrīmad-bhāgavatam 3.18.19
mientras los dos (Maitreya y Vidura) — Śrīmad-bhāgavatam 3.20.5
de los yamadūtasŚrīmad-bhāgavatam 3.30.21
mientras ellos — Śrīmad-bhāgavatam 4.1.32
a esas dos — Śrīmad-bhāgavatam 4.1.44
ambas — Śrīmad-bhāgavatam 4.1.44
esos dos — Śrīmad-bhāgavatam 4.8.3
de esos dos — Śrīmad-bhāgavatam 4.8.4, Śrīmad-bhāgavatam 6.6.44
de las dos — Śrīmad-bhāgavatam 4.8.8
ambos — Śrīmad-bhāgavatam 4.17.16
de ambos — Śrīmad-bhāgavatam 5.5.8, Śrīmad-bhāgavatam 9.1.31
por su unión — Śrīmad-bhāgavatam 6.6.42
mientras los dos — Śrīmad-bhāgavatam 6.14.60
mientras el Señor Śiva y Pārvatī. — Śrīmad-bhāgavatam 6.17.25
de la pareja — Śrīmad-bhāgavatam 7.2.51
de Vikuṇṭhā y Śubhra — Śrīmad-bhāgavatam 8.5.4
a ellas — Śrīmad-bhāgavatam 9.22.21-24
de ambos (de Devakī y Vasudeva) — Śrīmad-bhāgavatam 9.24.53-55
de Vasudeva y Devakī — Śrīmad-bhāgavatam 10.1.65-66
de los dos, marido y mujer — Śrīmad-bhāgavatam 10.3.42
a ellos — Śrīmad-bhāgavatam 10.10.7
por mi hermano y mi hermana — Śrīmad-bhāgavatam 10.12.14
de ellas — CC Ādi-līlā 4.70
a Ellos (a Śrī Kṛṣṇa y Balarāma) — CC Madhya-līlā 18.34
a Ellos (Śrī Kṛṣṇa y Balarāma) — CC Antya-līlā 14.86