Skip to main content

Text 4

Sloka 4

Texto

Verš

patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam
patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam

Palabra por palabra

Synonyma

patnī — la esposa; vikuṇṭhā — llamada Vikuṇṭhā; śubhrasya — de Śubhra; vaikuṇṭhaiḥ — con los Vaikuṇṭhas; sura-sat-tamaiḥ — semidioses; tayoḥ — de Vikuṇṭhā y Śubhra; sva-kalayā — con expansiones plenarias; jajñe — apareció; vaikuṇṭhaḥ — el Señor; bhagavān — la Suprema Personalidad de Dios; svayam — personalmente.

patnī — manželka; vikuṇṭhā — jménem Vikuṇṭhā; śubhrasya — Śubhry; vaikuṇṭhaiḥ — s Vaikuṇṭhy; sura-sat-tamaiḥ — s polobohy; tayoḥ — díky Vikuṇṭě a Śubhrovi; sva-kalayā — s úplnými expanzemi; jajñe — zjevil se; vaikuṇṭhaḥ — Pán; bhagavān — Nejvyšší Osobnost Božství; svayam — osobně.

Traducción

Překlad

De la unión de Śubhra y su esposa, Vikuṇṭhā, hizo Su advenimiento la Suprema Personalidad de Dios, Vaikuṇṭha, junto con semidioses que eran Sus expansiones personales plenarias.

Ze spojení Śubhry a jeho ženy Vikuṇṭhy přišel na svět Nejvyšší Pán Vaikuṇṭha, Osobnost Božství, společně s polobohy, kteří byli Jeho úplnými osobními expanzemi.