Skip to main content

Text 42

Text 42

Texto

Text

ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata
ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata

Palabra por palabra

Synonyms

ātma-aṁśa-bhūtām — una potencia del Alma Suprema; tām — a ella; māyām — a la energía ilusoria; bhavānīm — que es la esposa del Señor Śiva; bhagavān — el poderoso; bhavaḥ — el Señor Śiva; sammatām — aceptada; ṛṣi-mukhyānām — por los grandes sabios; prītyā — lleno de júbilo; ācaṣṭa — se dirigió; atha — entonces; bhārata — ¡oh, Mahārāja Parīkṣit, descendiente de Bharata!

ātma-aṁśa-bhūtām — a potency of the Supreme Soul; tām — unto her; māyām — the illusory energy; bhavānīm — who is the wife of Lord Śiva; bhagavān — the powerful; bhavaḥ — Lord Śiva; sammatām — accepted; ṛṣi-mukhyānām — by the great sages; prītyā — in jubilation; ācaṣṭa — began to address; atha — then; bhārata — O Mahārāja Parīkṣit, descendant of Bharata.

Traducción

Translation

¡Oh, descendiente de Bharata Mahārāja!, el Señor Śiva, lleno de júbilo, se dirigió entonces a su esposa, Bhavānī, a quien todas las autoridades consideran la potencia del Señor Viṣṇu.

O descendant of Bharata Mahārāja, Lord Śiva, in jubilation, then addressed his wife, Bhavānī, who is accepted by all authorities as the potency of Lord Viṣṇu.