Skip to main content

Word for Word Index

adhigaṇya-tām
describe muy vívidamente. — Śrīmad-bhāgavatam 1.5.21
sattama-tām
la posición de un gran devoto — Śrīmad-bhāgavatam 4.23.32
tām
en eso — Bg. 7.21
esas — Bg. 17.2
ese — Śrīmad-bhāgavatam 1.6.28, Śrīmad-bhāgavatam 1.15.34
a ella — Śrīmad-bhāgavatam 1.7.15, Śrīmad-bhāgavatam 9.23.35-36, CC Madhya-līlā 9.211-212
todas esas — Śrīmad-bhāgavatam 1.8.45
todos esos — Śrīmad-bhāgavatam 1.15.33, CC Madhya-līlā 19.119, CC Madhya-līlā 24.350
ese río — Śrīmad-bhāgavatam 1.19.6
eso — Śrīmad-bhāgavatam 2.2.7
esa — Śrīmad-bhāgavatam 2.2.23
en ese asunto — Śrīmad-bhāgavatam 2.9.5
ese — Śrīmad-bhāgavatam 3.4.3, Śrīmad-bhāgavatam 3.20.41, Śrīmad-bhāgavatam 3.33.12, Śrīmad-bhāgavatam 6.7.40, Śrīmad-bhāgavatam 6.16.27, Śrīmad-bhāgavatam 7.13.44, Śrīmad-bhāgavatam 9.19.16, CC Ādi-līlā 13.19, CC Ādi-līlā 17.281
eso — Śrīmad-bhāgavatam 3.7.18, Śrīmad-bhāgavatam 9.7.25-26
aquel cuerpo — Śrīmad-bhāgavatam 3.12.33, Śrīmad-bhāgavatam 3.20.29
a ella — Śrīmad-bhāgavatam 3.14.16, Śrīmad-bhāgavatam 3.20.33, Śrīmad-bhāgavatam 3.22.18, Śrīmad-bhāgavatam 3.23.4-5, Śrīmad-bhāgavatam 3.23.27, Śrīmad-bhāgavatam 3.23.28, Śrīmad-bhāgavatam 3.23.47, Śrīmad-bhāgavatam 3.29.6, Śrīmad-bhāgavatam 3.31.40, Śrīmad-bhāgavatam 4.1.6, Śrīmad-bhāgavatam 4.25.25, Śrīmad-bhāgavatam 4.27.4, Śrīmad-bhāgavatam 4.27.27, Śrīmad-bhāgavatam 4.28.51, Śrīmad-bhāgavatam 4.29.22, Śrīmad-bhāgavatam 5.2.6, Śrīmad-bhāgavatam 5.2.17, Śrīmad-bhāgavatam 6.1.63, Śrīmad-bhāgavatam 6.18.77, Śrīmad-bhāgavatam 7.2.52, Śrīmad-bhāgavatam 7.7.11, Śrīmad-bhāgavatam 8.8.30, Śrīmad-bhāgavatam 8.12.42, Śrīmad-bhāgavatam 8.16.18, Śrīmad-bhāgavatam 9.1.16, Śrīmad-bhāgavatam 9.1.34, Śrīmad-bhāgavatam 9.14.17-18, Śrīmad-bhāgavatam 9.14.42, Śrīmad-bhāgavatam 9.19.9, Śrīmad-bhāgavatam 10.6.5-6
esto — Śrīmad-bhāgavatam 3.14.21
Lakṣmī — Śrīmad-bhāgavatam 3.16.21
la maza — Śrīmad-bhāgavatam 3.18.17
esa maza — Śrīmad-bhāgavatam 3.19.9, Śrīmad-bhāgavatam 3.19.11
esa — Śrīmad-bhāgavatam 3.20.22, Śrīmad-bhāgavatam 3.20.39, Śrīmad-bhāgavatam 3.25.37, Śrīmad-bhāgavatam 4.8.71, Śrīmad-bhāgavatam 4.12.41, Śrīmad-bhāgavatam 4.28.10, Śrīmad-bhāgavatam 5.7.12, Śrīmad-bhāgavatam 8.11.39, Śrīmad-bhāgavatam 8.24.36, Śrīmad-bhāgavatam 9.1.37, Śrīmad-bhāgavatam 9.4.37
a ella (Devahūti) — Śrīmad-bhāgavatam 3.23.36-37
la māyā del Señor — Śrīmad-bhāgavatam 3.31.42
a ella (Satī) — Śrīmad-bhāgavatam 4.4.4, Śrīmad-bhāgavatam 4.4.5, Śrīmad-bhāgavatam 4.4.7
ese (cabello) — Śrīmad-bhāgavatam 4.5.2
a la reina Sunīti — Śrīmad-bhāgavatam 4.9.51
aquel — Śrīmad-bhāgavatam 4.10.29
aquel recuerdo — Śrīmad-bhāgavatam 4.12.9
a la Tierra en forma de vaca — Śrīmad-bhāgavatam 4.17.15
en aquel palacio — Śrīmad-bhāgavatam 4.25.43
a aquella — Śrīmad-bhāgavatam 4.28.11
su (de ella) — Śrīmad-bhāgavatam 4.28.28
su — Śrīmad-bhāgavatam 4.30.13
con ella — Śrīmad-bhāgavatam 4.30.15
a esa gran ciudad llamada Brahmapurī — Śrīmad-bhāgavatam 5.16.29
a ella (la prostituta) — Śrīmad-bhāgavatam 6.1.61, Śrīmad-bhāgavatam 6.1.64
esa naturaleza material — Śrīmad-bhāgavatam 6.5.16
esa (maza) — Śrīmad-bhāgavatam 6.11.9
a la reacción pecaminosa — Śrīmad-bhāgavatam 6.13.12-13
esa (posición respetable) — Śrīmad-bhāgavatam 7.8.54