Skip to main content

Word for Word Index

bhārata-ajire
en el recinto de Bhārata-varṣa — Śrīmad-bhāgavatam 5.19.21
bhārata-artha-vinirṇayaḥ
la confirmación del MahābhārataCC Madhya-līlā 25.143-144
bhārata-bhūmite
en la tierra de India — CC Antya-līlā 4.98
bhārata
¡oh, descendiente de Bharata! — Bg. 1.24, Bg. 2.18, Bg. 2.28, Bg. 2.30, Bg. 3.25, Bg. 4.7, Bg. 4.42, Śrīmad-bhāgavatam 2.1.5
¡oh, Dhṛtarāṣṭra, descendiente de Bharata! — Bg. 2.10
¡oh, descendiente de la dinastía Bhārata! — Bg. 2.14
¡oh, vástago de Bharata! — Bg. 7.27
¡oh, tú, el mejor de los Bhāratas! — Bg. 11.6
¡oh, hijo de Bharata! — Bg. 13.3, Bg. 13.34, Bg. 14.3, Bg. 14.8, Bg. 14.9, Bg. 14.10, Bg. 15.19, Bg. 15.20, Bg. 16.1-3, Bg. 17.3, Bg. 18.62
el MahābhārataŚrīmad-bhāgavatam 1.4.28-29, CC Madhya-līlā 6.97
¡oh, descendiente de Bharata! — Śrīmad-bhāgavatam 3.11.37, Śrīmad-bhāgavatam 3.13.19, CC Ādi-līlā 3.22, CC Madhya-līlā 22.110
¡oh, hijo de Bharata! — Śrīmad-bhāgavatam 3.12.56
¡oh, hijo de la familia Bharata! — Śrīmad-bhāgavatam 3.14.33
mi querido Vidura. — Śrīmad-bhāgavatam 4.19.7
¡oh, rey Parīkṣit! — Śrīmad-bhāgavatam 5.1.10, Śrīmad-bhāgavatam 6.13.18, Śrīmad-bhāgavatam 6.17.16, Śrīmad-bhāgavatam 8.24.13, Śrīmad-bhāgavatam 9.18.41
¡oh, Mahārāja Parīkṣit, descendiente de la dinastía de Bharata! — Śrīmad-bhāgavatam 6.6.23
¡oh, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 6.7.2-8, Śrīmad-bhāgavatam 6.9.1, Śrīmad-bhāgavatam 6.10.2, Śrīmad-bhāgavatam 9.6.23-24, Śrīmad-bhāgavatam 10.1.62-63, Śrīmad-bhāgavatam 10.13.12
¡oh, Mahārāja Parīkṣit, el mejor de los Bhāratas! — Śrīmad-bhāgavatam 6.14.28
¡oh, gran hijo de Bharata! — Śrīmad-bhāgavatam 7.8.26
¡oh, vástago de Bharata! — Śrīmad-bhāgavatam 8.1.8
¡oh, Mahārāja Parīkṣit, descendiente de Bharata! — Śrīmad-bhāgavatam 8.12.42
¡oh, el mejor de la dinastía Bharata! — Śrīmad-bhāgavatam 8.17.11
¡oh, el mejor de la dinastía Bhārata! — Śrīmad-bhāgavatam 9.1.11-12
¡oh, Mahārāja Parīkṣit, descendiente de Mahārāja Bharata! — Śrīmad-bhāgavatam 9.20.1, Śrīmad-bhāgavatam 10.3.12
¡oh, MahārājaParīkṣit! — Śrīmad-bhāgavatam 10.8.51
de la India — CC Ādi-līlā 9.41
bhārata-bhū-jayaḥ
una vida en la región de Bhārata-varṣa — Śrīmad-bhāgavatam 5.19.23
bhārata-uttama
¡oh, tú, el mejor entre los descendientes de Bharata! — Śrīmad-bhāgavatam 5.19.31
bhārata-śāstra
MahābhārataCC Ādi-līlā 3.84