Skip to main content

Text 42

Sloka 42

Texto

Verš

ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata
ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata

Palabra por palabra

Synonyma

ātma-aṁśa-bhūtām — una potencia del Alma Suprema; tām — a ella; māyām — a la energía ilusoria; bhavānīm — que es la esposa del Señor Śiva; bhagavān — el poderoso; bhavaḥ — el Señor Śiva; sammatām — aceptada; ṛṣi-mukhyānām — por los grandes sabios; prītyā — lleno de júbilo; ācaṣṭa — se dirigió; atha — entonces; bhārata — ¡oh, Mahārāja Parīkṣit, descendiente de Bharata!

ātma-aṁśa-bhūtām — energii Nejvyšší Duše; tām — ji; māyām — klamnou energii; bhavānīm — která je ženou Pána Śivy; bhagavān — mocný; bhavaḥ — Pán Śiva; sammatām — uznávanou; ṛṣi-mukhyānām — velkými mudrci; prītyā — s radostnou náladou; ācaṣṭa — oslovil; atha — tehdy; bhārata — ó Mahārāji Parīkṣite, potomku Bharaty.

Traducción

Překlad

¡Oh, descendiente de Bharata Mahārāja!, el Señor Śiva, lleno de júbilo, se dirigió entonces a su esposa, Bhavānī, a quien todas las autoridades consideran la potencia del Señor Viṣṇu.

Ó potomku Mahārāje Bharaty, Pán Śiva pak radostně oslovil svou manželku Bhavānī, kterou všechny autority uznávají za energii Pána Viṣṇua.