Skip to main content

Word for Word Index

bhakta-icchā vinā
without the permission of devotees — CC Madhya 16.11
bhakti vinā
without devotional service — CC Madhya 25.30, CC Antya 4.58
vinā-mūlye bilāila
I distributed without a price. — CC Madhya 25.170
tomā-duṅhā vinā
except you two — CC Madhya 16.89
gopī-gaṇa vinā
except for the gopīsCC Madhya 14.123
kṛpā vinā
without His mercy — CC Madhya 6.82
kṛṣṇa-sambandha vinā
without a connection with Kṛṣṇa — CC Madhya 23.22
kṛṣṇa-nāma vinā
without chanting the Hare Kṛṣṇa mahā-mantraCC Madhya 9.90
kṛṣṇa-sevā vinā
except for worshiping Kṛṣṇa — CC Madhya 15.131
kṛṣṇa vinā
except for Kṛṣṇa — CC Madhya 15.142
without Kṛṣṇa — CC Madhya 19.214, CC Antya 17.53
nityānanda vinā
except for Nityānanda Prabhu — CC Madhya 14.237
puṣpa-phala vinā
except for fruits and flowers — CC Madhya 14.222
prema vinā
without ecstatic love — CC Madhya 10.181
priyā-saṅga vinā
being separated from the woman beloved — CC Madhya 13.152
sakhī vinā
without the gopīsCC Madhya 8.203, CC Madhya 8.204-205
svarūpa vinā
except for Svarūpa Dāmodara — CC Madhya 13.122
sūrya vinā
without the sun — CC Madhya 25.117
tomā-vinā
except for you — CC Madhya 8.120
tomā vinā
without You — CC Madhya 8.237, CC Madhya 8.237
but for you — CC Madhya 8.285
except for You — CC Madhya 24.316
tāhā vinā
without him — CC Madhya 9.289, CC Antya 11.97
tāhāṅ vinā
without him — CC Madhya 17.173
tāṅhā vinā
without Him — CC Madhya 11.48, CC Madhya 16.6
vinā
without — Bg. 10.39, ŚB 1.11.9, ŚB 1.13.12, ŚB 2.4.17, ŚB 3.7.10, ŚB 3.17.13, ŚB 3.26.71, ŚB 3.29.13, ŚB 5.1.39, ŚB 5.5.27, ŚB 5.12.12, ŚB 6.9.22, ŚB 6.9.29-30, ŚB 6.12.11, ŚB 6.15.24, ŚB 7.2.34, ŚB 7.4.13, ŚB 7.9.50, ŚB 7.15.60, ŚB 9.9.32, ŚB 9.24.57, ŚB 10.2.39, ŚB 10.11.49, ŚB 10.13.25, ŚB 10.16.13-15, ŚB 10.19.16, ŚB 10.39.29, ŚB 10.65.14, ŚB 11.11.48, ŚB 11.14.14, ŚB 11.14.23, ŚB 11.14.23, ŚB 11.14.23, ŚB 11.14.23, ŚB 11.16.38, ŚB 4.22.23, ŚB 4.22.47, ŚB 4.24.55, ŚB 4.24.67, CC Ādi 3.14, CC Ādi 4.80, CC Ādi 4.154, CC Ādi 4.207, CC Ādi 5.120, CC Ādi 8.68, CC Ādi 8.82, CC Ādi 9.52, CC Ādi 15.26, CC Ādi 17.278, CC Madhya 1.50, CC Madhya 1.169, CC Madhya 2.28, CC Madhya 2.45, CC Madhya 3.174, CC Madhya 5.27, CC Madhya 6.270, CC Madhya 8.230, CC Madhya 9.19, CC Madhya 9.268, CC Madhya 9.315, CC Madhya 12.9, CC Madhya 12.20, CC Madhya 13.59, CC Madhya 14.15, CC Madhya 14.16, CC Madhya 15.167, CC Madhya 17.75, CC Madhya 18.194, CC Madhya 19.173, CC Madhya 20.254, CC Madhya 22.18, CC Madhya 22.20, CC Madhya 22.21, CC Madhya 22.51, CC Madhya 22.52, CC Madhya 24.73, CC Madhya 24.109, CC Antya 2.91, CC Antya 3.189, CC Antya 3.266, CC Antya 6.131, CC Antya 7.151, CC Antya 13.28, CC Antya 17.59, CC Antya 17.59, CC Antya 20.37
without. — ŚB 1.13.45, ŚB 10.1.8, ŚB 10.14.17, CC Madhya 19.212
except — ŚB 3.13.50, ŚB 5.24.14, ŚB 6.12.7, ŚB 6.13.1, ŚB 10.1.4, ŚB 10.20.47, CC Ādi 3.26, CC Ādi 10.11, CC Ādi 17.87, CC Ādi 17.123, CC Madhya 6.257, CC Madhya 8.245, CC Madhya 8.251, CC Madhya 8.287, CC Madhya 12.111, CC Madhya 12.182, CC Madhya 12.186, CC Madhya 12.194, CC Madhya 17.95, CC Madhya 17.96, CC Madhya 19.250, CC Madhya 25.37, CC Antya 6.312
besides — ŚB 7.2.60, CC Madhya 8.248, CC Madhya 17.99, CC Antya 16.5, CC Antya 18.39
yatna-āgraha vinā
without sincere endeavor — CC Madhya 24.171