Skip to main content

CC Madhya 14.237

Bengali

নিত্যানন্দ বিনা প্রভুকে ধরে কোন্ জন ।
প্রভুর আবেশ না যায়, না রহে কীর্তন ॥ ২৩৭ ॥

Text

nityānanda vinā prabhuke dhare kon jana
prabhura āveśa nā yāya, nā rahe kīrtana

Synonyms

nityānanda vinā — except for Nityānanda Prabhu; prabhuke — Śrī Caitanya Mahāprabhu; dhare — can catch; kon jana — what person; prabhura — of Śrī Caitanya Mahāprabhu; āveśa — the ecstasy; yāya — does not go away; rahe — could not be continued; kīrtana — kīrtana.

Translation

Only Nityānanda Prabhu could catch Śrī Caitanya Mahāprabhu, but the ecstatic mood of the Lord would not stop. At the same time, kīrtana could not be continued.