Skip to main content

Text 19

Sloka 19

Devanagari

Dévanágarí

हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वच: ।
मा युध्यत निवर्तध्वं न न: कालोऽयमर्थकृत् ॥ १९ ॥

Text

Verš

he vipracitte he rāho
he neme śrūyatāṁ vacaḥ
mā yudhyata nivartadhvaṁ
na naḥ kālo ’yam artha-kṛt
he vipracitte he rāho
he neme śrūyatāṁ vacaḥ
mā yudhyata nivartadhvaṁ
na naḥ kālo ’yam artha-kṛt

Synonyms

Synonyma

he vipracitte — O Vipracitti; he rāho — O Rāhu; he neme — O Nemi; śrūyatām — kindly hear; vacaḥ — my words; — do not; yudhyata — fight; nivartadhvam — stop this fighting; na — not; naḥ — our; kālaḥ — favorable time; ayam — this; artha-kṛt — which can give us success.

he vipracitte — ó Vipracitti; he rāho — ó Rāhu; he neme — ó Nemi; śrūyatām — slyšte; vacaḥ — má slova; — ne; yudhyata — bojujte; nivartadhvam — ukončete tento boj; na — ne; naḥ — naše; kālaḥ — příznivá doba; ayam — tato; artha-kṛt — která nám může přinést úspěch.

Translation

Překlad

O Vipracitti, O Rāhu, O Nemi, please hear my words! Don’t fight. Stop immediately, for the present time is not in our favor.

Ó Vipracitti, Rāhu, Nemi, slyšte má slova! Okamžitě ustaňte v boji. Teď pro nás není příznivá doba.