Skip to main content

Synonyma

mā abhūt
nebuď — Śrīmad-bhāgavatam 10.2.41
mā anuśoca
nebuď smutná — Śrīmad-bhāgavatam 10.4.21
mā arhatha
neměly byste — Śrī caitanya-caritāmṛta Ādi 4.176
mā sma bhaiḥ
neboj se. — Śrīmad-bhāgavatam 6.13.6
mā bhaiṣṭa
nebojte se — Śrīmad-bhāgavatam 4.8.82, Śrīmad-bhāgavatam 6.18.64
mā bhūt
nemusí být — Śrīmad-bhāgavatam 6.4.29
nedělejte to — Śrīmad-bhāgavatam 9.13.8
mā ciram
neprodleně. — Śrīmad-bhāgavatam 6.9.51, Śrīmad-bhāgavatam 9.6.6
nečekej ani chvilku — Śrīmad-bhāgavatam 9.4.69
neprodleně — Śrīmad-bhāgavatam 10.11.29
mā-dṛśām
těch, jako jsem já — Śrīmad-bhāgavatam 6.15.11
mā enam
nikdy ho — Śrīmad-bhāgavatam 1.7.35
mā eva
nikdy takto — Śrīmad-bhāgavatam 1.13.56
mā evam syāt
to se nemělo stát — Śrīmad-bhāgavatam 9.1.17
mā khidaḥ
nebuď zklamaná — Śrīmad-bhāgavatam 3.24.2
mā khidyata
nebuďte smutní — Śrīmad-bhāgavatam 8.8.37
mā sma
ne — Bg. 2.3
nedopusť to — Śrīmad-bhāgavatam 9.14.36
nikdy — Bg. 2.47, Bg. 2.47, Bg. 2.47, Śrīmad-bhāgavatam 1.13.41, Śrīmad-bhāgavatam 1.17.12, Śrīmad-bhāgavatam 4.9.10, Śrīmad-bhāgavatam 4.15.22, Śrīmad-bhāgavatam 4.29.47, Śrī caitanya-caritāmṛta Madhya 25.101
ne — Bg. 11.34, Bg. 16.5, Bg. 18.66, Śrīmad-bhāgavatam 1.6.21, Śrīmad-bhāgavatam 1.7.47, Śrīmad-bhāgavatam 1.8.10, Śrīmad-bhāgavatam 1.8.16, Śrīmad-bhāgavatam 1.17.9, Śrīmad-bhāgavatam 1.17.9, Śrīmad-bhāgavatam 3.9.29, Śrīmad-bhāgavatam 3.12.9, Śrīmad-bhāgavatam 3.15.36, Śrīmad-bhāgavatam 3.18.24, Śrīmad-bhāgavatam 3.20.20, Śrīmad-bhāgavatam 3.20.21, Śrīmad-bhāgavatam 3.31.21, Śrīmad-bhāgavatam 4.6.47, Śrīmad-bhāgavatam 4.8.68, Śrīmad-bhāgavatam 4.8.68, Śrīmad-bhāgavatam 4.14.16, Śrīmad-bhāgavatam 4.19.34, Śrīmad-bhāgavatam 4.30.15, Śrīmad-bhāgavatam 5.1.11, Śrīmad-bhāgavatam 5.18.10, Śrīmad-bhāgavatam 6.2.13, Śrīmad-bhāgavatam 6.3.10, Śrīmad-bhāgavatam 6.9.11, Śrīmad-bhāgavatam 6.11.19, Śrīmad-bhāgavatam 7.2.4-5, Śrīmad-bhāgavatam 7.2.20, Śrīmad-bhāgavatam 7.2.60, Śrīmad-bhāgavatam 7.3.35, Śrīmad-bhāgavatam 7.4.25-26, Śrīmad-bhāgavatam 7.5.9, Śrīmad-bhāgavatam 7.5.28, Śrīmad-bhāgavatam 7.10.30, Śrīmad-bhāgavatam 7.10.57, Śrīmad-bhāgavatam 8.1.10, Śrīmad-bhāgavatam 8.21.19, Śrīmad-bhāgavatam 9.4.2, Śrīmad-bhāgavatam 9.14.36, Śrīmad-bhāgavatam 9.15.11, Śrīmad-bhāgavatam 9.20.21, Śrīmad-bhāgavatam 10.1.21, Śrīmad-bhāgavatam 10.3.28, Śrīmad-bhāgavatam 10.4.4, Śrīmad-bhāgavatam 10.4.12, Śrī caitanya-caritāmṛta Ādi 5.224, Śrī caitanya-caritāmṛta Madhya 8.63, Śrī caitanya-caritāmṛta Madhya 9.265, Śrī caitanya-caritāmṛta Madhya 22.44, Śrī caitanya-caritāmṛta Madhya 22.92, Śrī caitanya-caritāmṛta Madhya 22.94
ať není — Bg. 11.49, Bg. 11.49
má — Śrīmad-bhāgavatam 1.16.20
mě — Śrīmad-bhāgavatam 1.19.15, Śrīmad-bhāgavatam 2.9.43, Śrīmad-bhāgavatam 3.13.29, Śrīmad-bhāgavatam 5.8.9, Śrīmad-bhāgavatam 6.8.15, Śrīmad-bhāgavatam 7.9.40, Śrīmad-bhāgavatam 8.3.6, Śrī caitanya-caritāmṛta Madhya 23.21
kéž se nikdy nestane — Śrīmad-bhāgavatam 2.9.30
mně — Śrīmad-bhāgavatam 3.5.21, Śrīmad-bhāgavatam 3.13.9, Śrīmad-bhāgavatam 4.3.14, Śrīmad-bhāgavatam 4.28.20, Śrīmad-bhāgavatam 8.20.13, Śrīmad-bhāgavatam 9.4.61, Śrī caitanya-caritāmṛta Ādi 6.73
kéž ne — Śrīmad-bhāgavatam 3.9.24, Śrīmad-bhāgavatam 9.18.20-21
Mě — Śrīmad-bhāgavatam 3.9.39, Śrī caitanya-caritāmṛta Ādi 4.180, Śrī caitanya-caritāmṛta Madhya 8.93, Śrī caitanya-caritāmṛta Antya 7.44
kéž se nestane — Śrīmad-bhāgavatam 3.14.42
nemějte — Śrīmad-bhāgavatam 3.16.29
není — Śrīmad-bhāgavatam 4.4.21
mne — Śrīmad-bhāgavatam 4.7.29, Śrīmad-bhāgavatam 4.25.30
nechť není — Śrīmad-bhāgavatam 4.8.17
zdali — Śrīmad-bhāgavatam 4.8.66
nikdy ne — Śrīmad-bhāgavatam 4.21.37
ne (říkej) — Śrīmad-bhāgavatam 6.18.70
prosím ne — Śrīmad-bhāgavatam 7.10.2
nás — Śrīmad-bhāgavatam 7.15.10
Mnou — Śrī caitanya-caritāmṛta Ādi 4.176
nečiň — Īśo 1
mā praṇihitam
jsem byl — Śrīmad-bhāgavatam 1.15.16