Skip to main content

Synonyma

kālaḥ ayam
tady je moje smrt, svrchovaný čas — Śrīmad-bhāgavatam 10.4.3
manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
různá jména Rudry. — Śrīmad-bhāgavatam 3.12.12
kālaḥ iva
jako smrt — Śrīmad-bhāgavatam 9.10.22
kopa-kālaḥ
pravý čas pro Tvou zlobu (s cílem zničení vesmíru) — Śrīmad-bhāgavatam 7.8.41
kālaḥ
čas — Bg. 10.30, Bg. 10.33, Bg. 11.32, Śrīmad-bhāgavatam 1.9.29, Śrīmad-bhāgavatam 1.13.28, Śrīmad-bhāgavatam 1.14.18, Śrīmad-bhāgavatam 2.6.42, Śrīmad-bhāgavatam 2.8.12, Śrīmad-bhāgavatam 2.10.12, Śrīmad-bhāgavatam 3.11.3, Śrīmad-bhāgavatam 3.11.4, Śrīmad-bhāgavatam 3.26.15, Śrīmad-bhāgavatam 3.26.17, Śrīmad-bhāgavatam 3.29.37, Śrīmad-bhāgavatam 3.29.45, Śrīmad-bhāgavatam 4.3.1, Śrīmad-bhāgavatam 4.11.19, Śrīmad-bhāgavatam 4.12.3, Śrīmad-bhāgavatam 4.27.12, Śrīmad-bhāgavatam 4.29.21, Śrīmad-bhāgavatam 5.17.12, Śrīmad-bhāgavatam 6.1.23, Śrīmad-bhāgavatam 6.1.47, Śrīmad-bhāgavatam 7.1.12, Śrīmad-bhāgavatam 7.8.8, Śrīmad-bhāgavatam 9.3.32, Śrīmad-bhāgavatam 9.6.35-36, Śrīmad-bhāgavatam 10.10.30-31, Śrī caitanya-caritāmṛta Ādi 5.83, Śrī caitanya-caritāmṛta Madhya 20.267
běh času — Śrīmad-bhāgavatam 1.6.4
smrt — Śrīmad-bhāgavatam 1.6.27
nevyhnutelný čas — Śrīmad-bhāgavatam 1.11.6
věčný čas — Śrīmad-bhāgavatam 1.13.17, Śrīmad-bhāgavatam 1.13.19, Śrīmad-bhāgavatam 1.14.8, Śrīmad-bhāgavatam 2.5.14, Śrīmad-bhāgavatam 3.11.4, Śrīmad-bhāgavatam 3.11.38, Śrīmad-bhāgavatam 3.11.39, Śrīmad-bhāgavatam 8.7.25, Śrīmad-bhāgavatam 8.12.44
pustošící čas — Śrīmad-bhāgavatam 2.2.17
vhodný čas — Śrīmad-bhāgavatam 2.6.24
časový interval — Śrīmad-bhāgavatam 3.11.6
trvání — Śrīmad-bhāgavatam 3.11.20
časový faktor — Śrīmad-bhāgavatam 3.29.38, Śrīmad-bhāgavatam 6.12.8, Śrīmad-bhāgavatam 8.20.8
smrt, která přijde nakonec — Śrīmad-bhāgavatam 5.8.26
neomezený čas — Śrīmad-bhāgavatam 7.3.31
doba — Śrīmad-bhāgavatam 7.4.20
prvek času (který tvoří a ničí) — Śrīmad-bhāgavatam 7.9.22
věčný čas, který přináší smrt — Śrīmad-bhāgavatam 8.5.42
princip věčného času — Śrīmad-bhāgavatam 8.17.27
příznivá doba — Śrīmad-bhāgavatam 8.21.19, Śrīmad-bhāgavatam 10.3.1-5
období — Śrīmad-bhāgavatam 9.10.51
čas (minuty, hodiny, sekundy) — Śrīmad-bhāgavatam 10.3.26
čas. — Śrī caitanya-caritāmṛta Madhya 24.128
ohled na čas — Śrī caitanya-caritāmṛta Antya 20.16
viṣāda-kālaḥ
čas na nářek. — Śrīmad-bhāgavatam 6.12.6
saṁskāra-kālaḥ
ve správnou dobu určenou pro védské očistné obřady — Śrīmad-bhāgavatam 7.14.26