Skip to main content

Text 26

Text 26

Devanagari

Devanagari

आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृत: ।
वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ २६ ॥

Text

Texto

āryakasya sutas tatra
dharmasetur iti smṛtaḥ
vaidhṛtāyāṁ harer aṁśas
tri-lokīṁ dhārayiṣyati
āryakasya sutas tatra
dharmasetur iti smṛtaḥ
vaidhṛtāyāṁ harer aṁśas
tri-lokīṁ dhārayiṣyati

Synonyms

Palabra por palabra

āryakasya — of Āryaka; sutaḥ — the son; tatra — in that period (the eleventh manvantara); dharmasetuḥ — Dharmasetu; iti — thus; smṛtaḥ — celebrated; vaidhṛtāyām — from the mother, Vaidhṛtā; hareḥ — of the Supreme Personality of Godhead; aṁśaḥ — a partial incarnation; tri-lokīm — the three worlds; dhārayiṣyati — will rule.

āryakasya — de Āryaka; sutaḥ — el hijo; tatra — en ese período (el undécimo manvantara); dharmasetuḥ — Dharmasetu; iti — así; smṛtaḥ — famoso; vaidhṛtāyām — de la madre, Vaidhṛtā; hareḥ — de la Suprema Personalidad de Dios; aṁśaḥ — una encarnación parcial; tri-lokīm — los tres mundos; dhārayiṣyati — gobernará.

Translation

Traducción

The son of Āryaka known as Dharmasetu, a partial incarnation of the Supreme Personality of Godhead, will appear from the womb of Vaidhṛtā, the wife of Āryaka, and will rule the three worlds.

Del vientre de Vaidhṛtā, la esposa de Āryaka, nacerá Dharmasetu, una encarnación parcial de la Suprema Personalidad de Dios que gobernará los tres mundos.