Skip to main content

Text 26

VERSO 26

Devanagari

Devanagari

आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृत: ।
वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ २६ ॥

Text

Texto

āryakasya sutas tatra
dharmasetur iti smṛtaḥ
vaidhṛtāyāṁ harer aṁśas
tri-lokīṁ dhārayiṣyati
āryakasya sutas tatra
dharmasetur iti smṛtaḥ
vaidhṛtāyāṁ harer aṁśas
tri-lokīṁ dhārayiṣyati

Synonyms

Sinônimos

āryakasya — of Āryaka; sutaḥ — the son; tatra — in that period (the eleventh manvantara); dharmasetuḥ — Dharmasetu; iti — thus; smṛtaḥ — celebrated; vaidhṛtāyām — from the mother, Vaidhṛtā; hareḥ — of the Supreme Personality of Godhead; aṁśaḥ — a partial incarnation; tri-lokīm — the three worlds; dhārayiṣyati — will rule.

āryakasya — de Āryaka; sutaḥ — o filho; tatra — naquele período (o décimo primeiro manvantara); dharmasetuḥ — Dharmasetu; iti — assim; smṛtaḥ — célebre; vaidhṛtāyām — da mãe, Vaidhṛtā; hareḥ — da Suprema Personalidade de Deus; aṁśaḥ — uma encarnação parcial; tri-lokīm — os três mundos; dhārayiṣyati — governará.

Translation

Tradução

The son of Āryaka known as Dharmasetu, a partial incarnation of the Supreme Personality of Godhead, will appear from the womb of Vaidhṛtā, the wife of Āryaka, and will rule the three worlds.

O filho de Āryaka conhecido como Dharmasetu, uma encarnação parcial da Suprema Personalidade de Deus, aparecerá do ventre de Vaidhṛtā, a esposa de Āryaka, e governará os três mundos.