Skip to main content

Text 25

Text 25

Devanagari

Devanagari

विहङ्गमा: कामगमा निर्वाणरुचय: सुरा: ।
इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादय: ॥ २५ ॥

Text

Texto

vihaṅgamāḥ kāmagamā
nirvāṇarucayaḥ surāḥ
indraś ca vaidhṛtas teṣām
ṛṣayaś cāruṇādayaḥ
vihaṅgamāḥ kāmagamā
nirvāṇarucayaḥ surāḥ
indraś ca vaidhṛtas teṣām
ṛṣayaś cāruṇādayaḥ

Synonyms

Palabra por palabra

vihaṅgamāḥ — the Vihaṅgamas; kāmagamāḥ — the Kāmagamas; nirvāṇarucayaḥ — the Nirvāṇarucis; surāḥ — the demigods; indraḥ — the king of heaven, Indra; ca — also; vaidhṛtaḥ — Vaidhṛta; teṣām — of them; ṛṣayaḥ — the seven sages; ca — also; aruṇa-ādayaḥ — headed by Aruṇa.

vihaṅgamāḥ — los vihaṅgamas; kāmagamāḥ — los kāmagamas; nirvāṇarucayaḥ — los nirvāṇarucis; surāḥ — los semidioses; indraḥ — el rey del cielo, indra; ca — también; vaidhṛtaḥ — Vaidhṛta; teṣām — de ellos; ṛṣayaḥ — los siete sabios; ca — también; aruṇa-ādayaḥ — encabezados por Aruṇa.

Translation

Traducción

The Vihaṅgamas, Kāmagamas, Nirvāṇarucis and others will be the demigods. The king of the demigods, Indra, will be Vaidhṛta, and the seven sages will be headed by Aruṇa.

Entre los semidioses estarán los vihaṅgamas, kāmagamas y nirvāṇarucis. Su rey, el indra, será Vaidhṛta, y Aruṇa será el principal de los siete sabios.