Skip to main content

Text 47

Sloka 47

Devanagari

Dévanágarí

तत्राविनष्टावयवान् विद्यमानशिरोधरान् ।
उशना जीवयामास संजीवन्या स्वविद्यया ॥ ४७ ॥

Text

Verš

tatrāvinaṣṭāvayavān
vidyamāna-śirodharān
uśanā jīvayām āsa
saṁjīvanyā sva-vidyayā
tatrāvinaṣṭāvayavān
vidyamāna-śirodharān
uśanā jīvayām āsa
saṁjīvanyā sva-vidyayā

Synonyms

Synonyma

tatra — on that hill; avinaṣṭa-avayavān — the demons who had been killed but whose bodily parts had not been lost; vidyamāna-śirodharān — whose heads were still existing on their bodies; uśanāḥ — Śukrācārya; jīvayām āsa — brought to life; saṁjīvanyā — by the Saṁjīvanī mantra; sva-vidyayā — by his own achievement.

tatra — na té hoře; avinaṣṭa-avayavān — démony, kteří byli zabiti, ale nepřišli o své údy; vidyamāna-śirodharān — kteří měli stále hlavu na svém místě; uśanāḥ — Śukrācārya; jīvayām āsa — přivedl k životu; sañjīvanyā — mantrou Sañjīvanī; sva-vidyayā — svým uměním.

Translation

Překlad

There, on that hill, Śukrācārya brought to life all the dead demoniac soldiers who had not lost their heads, trunks and limbs. He achieved this by his own mantra, known as Saṁjīvanī.

Na této hoře přivedl Śukrācārya k životu všechny mrtvé démonské vojáky, kteří nepřišli o hlavy, trupy a ruce. Dosáhl toho svou vlastní mantrou zvanou Sañjīvanī.