Skip to main content

Synonyma

dvādaśa-akṣara-vidyayā
mantrou o dvanácti slabikách. — Śrīmad-bhāgavatam 8.16.39
mat-upasthāna-vidyayā
vysoce pokročilým poznáním a modlitbami, které jste mi věnovali — Śrīmad-bhāgavatam 6.9.47
mūla-vidyayā
za recitování téže dvādaśākṣara-mantry.Śrīmad-bhāgavatam 8.16.40
sva-vidyayā
svým uměním. — Śrīmad-bhāgavatam 8.11.47
trayyā vidyayā
vykonáváním obřadů podle védských zásad — Śrīmad-bhāgavatam 5.20.3-4
ātma-vidyayā
transcendentálním poznáním — Śrīmad-bhāgavatam 1.9.36
seberealizací. — Śrīmad-bhāgavatam 10.5.4
vidyayā
transcendentálním poznáním — Śrīmad-bhāgavatam 3.10.6
uctíváním — Śrīmad-bhāgavatam 3.20.52
vzděláním — Śrīmad-bhāgavatam 4.21.37, Śrīmad-bhāgavatam 4.28.38, Śrīmad-bhāgavatam 5.1.12
védským poznáním — Śrīmad-bhāgavatam 5.22.4
talentem — Śrīmad-bhāgavatam 6.7.39
modlitbou — Śrīmad-bhāgavatam 6.7.39
s mantrouŚrīmad-bhāgavatam 6.8.7
modlitbami — Śrīmad-bhāgavatam 6.16.28
duchovní mantrouŚrīmad-bhāgavatam 6.16.29
mantra — Śrīmad-bhāgavatam 6.16.50
nezbytným poznáním — Śrīmad-bhāgavatam 7.3.30
vzdělání — Śrīmad-bhāgavatam 7.14.41
svou duchovní energií — Śrīmad-bhāgavatam 8.1.13
tímto procesem — Śrīmad-bhāgavatam 9.14.46
rozvíjením poznání — Īśo 10, Īśo 11