Skip to main content

Text 47

Text 47

Devanagari

Devanagari

तत्राविनष्टावयवान् विद्यमानशिरोधरान् ।
उशना जीवयामास संजीवन्या स्वविद्यया ॥ ४७ ॥

Text

Texto

tatrāvinaṣṭāvayavān
vidyamāna-śirodharān
uśanā jīvayām āsa
saṁjīvanyā sva-vidyayā
tatrāvinaṣṭāvayavān
vidyamāna-śirodharān
uśanā jīvayām āsa
saṁjīvanyā sva-vidyayā

Synonyms

Palabra por palabra

tatra — on that hill; avinaṣṭa-avayavān — the demons who had been killed but whose bodily parts had not been lost; vidyamāna-śirodharān — whose heads were still existing on their bodies; uśanāḥ — Śukrācārya; jīvayām āsa — brought to life; saṁjīvanyā — by the Saṁjīvanī mantra; sva-vidyayā — by his own achievement.

tatra — en aquella montaña; avinaṣṭa-avayavān — a los demonios que habían sido matados pero que no habían perdido los miembros del cuerpo; vidyamāna-śirodharān — que todavía tenían la cabeza unida al cuerpo; uśanāḥ — Śukrācārya; jīvayām āsa — devolvió a la vida; sañjīvanyā — con el mantra sañjīvanī; sva-vidyayā — que él mismo había obtenido.

Translation

Traducción

There, on that hill, Śukrācārya brought to life all the dead demoniac soldiers who had not lost their heads, trunks and limbs. He achieved this by his own mantra, known as Saṁjīvanī.

Allí, sobre aquella montaña, Śukrācārya devolvió la vida a todos los soldados demoníacos que aún conservaban la cabeza, el tronco y las extremidades. Esto lo logró con su propio mantra, que recibe el nombre de sañjīvanī.