Skip to main content

Text 27

Sloka 27

Devanagari

Dévanágarí

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामस: ।
पृथु: ख्यातिर्नर: केतुरित्याद्या दश तत्सुता: ॥ २७ ॥

Text

Verš

caturtha uttama-bhrātā
manur nāmnā ca tāmasaḥ
pṛthuḥ khyātir naraḥ ketur
ity ādyā daśa tat-sutāḥ
caturtha uttama-bhrātā
manur nāmnā ca tāmasaḥ
pṛthuḥ khyātir naraḥ ketur
ity ādyā daśa tat-sutāḥ

Synonyms

Synonyma

caturtha — the fourth Manu; uttama-bhrātā — the brother of Uttama; manuḥ — became the Manu; nāmnā — celebrated by the name; ca — also; tāmasaḥ — Tāmasa; pṛthuḥ — Pṛthu; khyātiḥ — Khyāti; naraḥ — Nara; ketuḥ — Ketu; iti — thus; ādyāḥ — headed by; daśa — ten; tat-sutāḥ — sons of Tāmasa Manu.

caturtha — čtvrtý Manu; uttama-bhrātā — bratr Uttamy; manuḥ — stal se Manuem; nāmnā — známý pod jménem; ca — také; tāmasaḥ — Tāmasa; pṛthuḥ — Pṛthu; khyātiḥ — Khyāti; naraḥ — Nara; ketuḥ — Ketu; iti — takto; ādyāḥ — v čele s; daśa — deset; tat-sutāḥ — synové Tāmasy Manua.

Translation

Překlad

The brother of the third Manu, Uttama, was celebrated by the name Tāmasa, and he became the fourth Manu. Tāmasa had ten sons, headed by Pṛthu, Khyāti, Nara and Ketu.

Bratr třetího Manua, Uttamy, byl známý pod jménem Tāmasa, a stal se čtvrtým Manuem. Měl deset synů, mezi nimiž vynikali Pṛthu, Khyāti, Nara a Ketu.