Skip to main content

Text 27

Text 27

Devanagari

Devanagari

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामस: ।
पृथु: ख्यातिर्नर: केतुरित्याद्या दश तत्सुता: ॥ २७ ॥

Text

Texto

caturtha uttama-bhrātā
manur nāmnā ca tāmasaḥ
pṛthuḥ khyātir naraḥ ketur
ity ādyā daśa tat-sutāḥ
caturtha uttama-bhrātā
manur nāmnā ca tāmasaḥ
pṛthuḥ khyātir naraḥ ketur
ity ādyā daśa tat-sutāḥ

Synonyms

Palabra por palabra

caturtha — the fourth Manu; uttama-bhrātā — the brother of Uttama; manuḥ — became the Manu; nāmnā — celebrated by the name; ca — also; tāmasaḥ — Tāmasa; pṛthuḥ — Pṛthu; khyātiḥ — Khyāti; naraḥ — Nara; ketuḥ — Ketu; iti — thus; ādyāḥ — headed by; daśa — ten; tat-sutāḥ — sons of Tāmasa Manu.

caturtha — el cuarto manu; uttama-bhrātā — el hermano de Uttama; manuḥ — fue el manu; nāmnā — famoso con el nombre; ca — también; tāmasaḥ — Tāmasa; pṛthuḥ — Pṛthu; khyātiḥ — Khyāti; naraḥ — Nara; ketuḥ — Ketu; iti — así; ādyāḥ — encabezados por; daśa — diez; tat-sutāḥ — hijos de Tāmasa Manu.

Translation

Traducción

The brother of the third Manu, Uttama, was celebrated by the name Tāmasa, and he became the fourth Manu. Tāmasa had ten sons, headed by Pṛthu, Khyāti, Nara and Ketu.

El hermano de Uttama, el tercer manu, fue famoso con el nombre de Tāmasa, y pasó a ser el cuarto manu. Tāmasa tuvo diez hijos, encabezados por Pṛthu, Khyāti, Nara y Ketu.