Skip to main content

Text 40

Sloka 40

Devanagari

Dévanágarí

यया गुप्त: सहस्राक्षो जिग्येऽसुरचमूर्विभु: ।
तां प्राह स महेन्द्राय विश्वरूप उदारधी: ॥ ४० ॥

Text

Verš

yayā guptaḥ sahasrākṣo
jigye ’sura-camūr vibhuḥ
tāṁ prāha sa mahendrāya
viśvarūpa udāra-dhīḥ
yayā guptaḥ sahasrākṣo
jigye ’sura-camūr vibhuḥ
tāṁ prāha sa mahendrāya
viśvarūpa udāra-dhīḥ

Synonyms

Synonyma

yayā — by which; guptaḥ — protected; sahasra-akṣaḥ — the thousand-eyed demigod, Indra; jigye — conquered; asura — of the demons; camūḥ — military power; vibhuḥ — becoming very powerful; tām — that; prāha — spoke; saḥ — he; mahendrāya — unto the King of heaven, Mahendra; viśvarūpaḥ — Viśvarūpa; udāra-dhīḥ — very broad-minded.

yayā — kterou; guptaḥ — chráněný; sahasra-akṣaḥ — tisícioký polobůh, Indra; jigye — poražená; asura — démonů; camūḥ — vojenská síla; vibhuḥ — stal se velice mocným; tām — to; prāha — sdělil; saḥ — on; mahendrāya — nebeskému králi, Mahendrovi; viśvarūpaḥ — Viśvarūpa; udāra-dhīḥ — nesmírně velkomyslný.

Translation

Překlad

Viśvarūpa, who was most liberal, spoke to King Indra [Sahasrākṣa] the secret hymn that protected Indra and conquered the military power of the demons.

Viśvarūpa, jenž byl nesmírně velkomyslný, sdělil králi Indrovi (Sahasrākṣovi) tajnou mantru, která Indru ochránila a porazila vojenskou sílu démonů.

Purport

Význam

Thus end the Bhaktivedanta purports to the Sixth Canto, Seventh Chapter, of the Śrīmad-Bhāgavatam, entitled “Indra Offends His Spiritual Master, Bṛhaspati.”

Takto končí Bhaktivedantovy výklady k sedmé kapitole šestého zpěvu Śrīmad-Bhāgavatamu, nazvané “Indrův přestupek vůči jeho duchovnímu mistrovi, Bṛhaspatimu”.