Skip to main content

Synonyma

udāra-dhīḥ
s větší inteligencí — Śrīmad-bhāgavatam 2.3.10
velkomyslný. — Śrīmad-bhāgavatam 4.13.37
nesmírně velkomyslný. — Śrīmad-bhāgavatam 6.7.40
který byl velice velkodušný — Śrīmad-bhāgavatam 9.23.17
všichni dokonale kvalifikovaní — Śrīmad-bhāgavatam 9.24.53-55
jelikož byl vždy velkomyslný a prostý — Śrīmad-bhāgavatam 10.6.43
nesmírně inteligentní — Śrī caitanya-caritāmṛta Madhya 22.36
upřímný a pokročilý v oddané službě — Śrī caitanya-caritāmṛta Madhya 24.90, Śrī caitanya-caritāmṛta Madhya 24.197
udāra-karmaṇaḥ
který byl tak velkodušný — Śrīmad-bhāgavatam 4.23.22
udāra-līlaḥ
věnující se transcendentálním zábavám — Śrīmad-bhāgavatam 5.25.7
parama udāra
nesmírně velkorysý — Śrī caitanya-caritāmṛta Madhya 15.94
parama-udāra
velmi laskavý — Śrī caitanya-caritāmṛta Antya 5.101
udāra-pāṇi
Pána Kṛṣṇy — Nektar pokynů 9
sarala udāra
prostý a velkomyslný — Śrī caitanya-caritāmṛta Antya 16.6
udāra
mluvil velice otevřeně — Śrīmad-bhāgavatam 1.15.18
vznešené — Śrīmad-bhāgavatam 3.7.28, Śrīmad-bhāgavatam 3.25.36, Śrīmad-bhāgavatam 10.8.47
šlechetný — Śrīmad-bhāgavatam 3.14.42, Śrī caitanya-caritāmṛta Ādi 8.32, Śrī caitanya-caritāmṛta Madhya 24.196
nesmírně veliká — Śrīmad-bhāgavatam 3.19.32
velkodušné — Śrīmad-bhāgavatam 3.20.6, Śrīmad-bhāgavatam 4.30.22
výrazný — Śrīmad-bhāgavatam 3.28.29
krásný — Śrīmad-bhāgavatam 4.7.21
velká — Śrīmad-bhāgavatam 4.16.3
velkorysý — Śrī caitanya-caritāmṛta Ādi 8.59, Śrī caitanya-caritāmṛta Ādi 11.32, Śrī caitanya-caritāmṛta Madhya 14.117-118
velkomyslný — Śrī caitanya-caritāmṛta Ādi 10.36
štědrými — Śrī caitanya-caritāmṛta Madhya 23.65
velmi štědré — Śrī caitanya-caritāmṛta Madhya 24.207
šlechetní — Śrī caitanya-caritāmṛta Antya 6.88
udāra-śravāḥ
proslulý jako velice zbožný král — Śrīmad-bhāgavatam 5.15.6
nanejvýš oslavovaný — Śrīmad-bhāgavatam 5.24.18
udāra-vīryaḥ
Jenž je nanejvýš velkorysý a mocný. — Śrīmad-bhāgavatam 5.25.10
udāra-vīryam
tak mocné — Śrīmad-bhāgavatam 8.5.33
udāra-yaśasam
velkomyslnému a oslavovanému — Śrīmad-bhāgavatam 8.21.28