Skip to main content

Text 2

VERSO 2

Devanagari

Devanagari

तदा ते भ्रातर: सर्वे सदश्वै: स्वर्णभूषितै: ।
अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २ ॥

Text

Texto

tadā te bhrātaraḥ sarve
sadaśvaiḥ svarṇa-bhūṣitaiḥ
anvagacchan rathair viprā
vyāsa-dhaumyādayas tathā
tadā te bhrātaraḥ sarve
sadaśvaiḥ svarṇa-bhūṣitaiḥ
anvagacchan rathair viprā
vyāsa-dhaumyādayas tathā

Synonyms

Sinônimos

tadā — at that time; te — all of them; bhrātaraḥ — the brothers; sarve — all together; sat-aśvaiḥ — drawn by first-class horses; svarṇa — gold; bhūṣitaiḥ — being decorated with; anvagacchan — followed one after another; rathaiḥ — on the chariots; viprāḥ — O brāhmaṇas; vyāsa — the sage Vyāsa; dhaumya — Dhaumya; ādayaḥ — and others; tathā — also.

tadā — naquela ocasião; te — todos eles; bhrātaraḥ os irmãos; sarve — todos juntos; sat-aśvaiḥ — puxadas por cavalos de primeira classe; svarṇa — ouro; bhūṣitaiḥ — estando decorados com; anvagacchan seguiram um após o outro; rathaiḥ — sobre as quadrigas; viprāḥ — ó brāhmaṇas; vyāsa — o sábio Vyāsa; dhaumya — Dhaumya; ādayaḥ e outros; tathā também.

Translation

Tradução

At that time all his brothers followed him on beautiful chariots drawn by first-class horses decorated with gold ornaments. With them were Vyāsa and ṛṣis like Dhaumya [the learned priest of the Pāṇḍavas] and others.

Naquela ocasião, todos seus irmãos o seguiram em belas quadrigas puxadas por cavalos de primeira classe, decorados com ornamentos de ouro. Com eles, estavam Vyāsa e ṛṣis como Dhaumya [o erudito sacerdote dos Pāṇḍavas] e outros.