Skip to main content

Text 2

Text 2

Devanagari

Devanagari

तदा ते भ्रातर: सर्वे सदश्वै: स्वर्णभूषितै: ।
अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २ ॥

Text

Texto

tadā te bhrātaraḥ sarve
sadaśvaiḥ svarṇa-bhūṣitaiḥ
anvagacchan rathair viprā
vyāsa-dhaumyādayas tathā
tadā te bhrātaraḥ sarve
sadaśvaiḥ svarṇa-bhūṣitaiḥ
anvagacchan rathair viprā
vyāsa-dhaumyādayas tathā

Synonyms

Palabra por palabra

tadā — at that time; te — all of them; bhrātaraḥ — the brothers; sarve — all together; sat-aśvaiḥ — drawn by first-class horses; svarṇa — gold; bhūṣitaiḥ — being decorated with; anvagacchan — followed one after another; rathaiḥ — on the chariots; viprāḥ — O brāhmaṇas; vyāsa — the sage Vyāsa; dhaumya — Dhaumya; ādayaḥ — and others; tathā — also.

tadā — en esa ocasión; te — todos ellos; bhrātaraḥ — los hermanos; sarve — todos juntos; sat-aśvaiḥ — tiradas por caballos de primera; svarṇa — oro; bhūṣitaiḥ — estando adornados con; anvagacchan — siguiendo uno detrás del otro; rathaiḥ — en las cuadrigas; viprāḥ — ¡oh, brāhmaṇas!; vyāsa — el sabio Vyāsa; dhaumya — Dhaumya; ādayaḥ — y otros; tathā — también.

Translation

Traducción

At that time all his brothers followed him on beautiful chariots drawn by first-class horses decorated with gold ornaments. With them were Vyāsa and ṛṣis like Dhaumya [the learned priest of the Pāṇḍavas] and others.

En esa ocasión, todos sus hermanos lo siguieron en hermosas cuadrigas, tiradas por caballos de primera que estaban adornados con ornamentos de oro. Con ellos se encontraba Vyāsa, ṛṣis como Dhaumya [el erudito sacerdote de los Pāṇḍavas] y otros.