Skip to main content

Text 2

Sloka 2

Devanagari

Dévanágarí

तदा ते भ्रातर: सर्वे सदश्वै: स्वर्णभूषितै: ।
अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २ ॥

Text

Verš

tadā te bhrātaraḥ sarve
sadaśvaiḥ svarṇa-bhūṣitaiḥ
anvagacchan rathair viprā
vyāsa-dhaumyādayas tathā
tadā te bhrātaraḥ sarve
sadaśvaiḥ svarṇa-bhūṣitaiḥ
anvagacchan rathair viprā
vyāsa-dhaumyādayas tathā

Synonyms

Synonyma

tadā — at that time; te — all of them; bhrātaraḥ — the brothers; sarve — all together; sat-aśvaiḥ — drawn by first-class horses; svarṇa — gold; bhūṣitaiḥ — being decorated with; anvagacchan — followed one after another; rathaiḥ — on the chariots; viprāḥ — O brāhmaṇas; vyāsa — the sage Vyāsa; dhaumya — Dhaumya; ādayaḥ — and others; tathā — also.

tadā — tehdy; te — ti všichni; bhrātaraḥ — bratři; sarve — všichni společně; sat-aśvaiḥ — tažených nejlepšími koňmi; svarṇa — zlato; bhūṣitaiḥ — ozdobených s; anvagacchan — následovali jeden za druhým; rathaiḥ — na válečných vozech; viprāḥ — ó brāhmaṇové; vyāsa — mudrc Vyāsa; dhaumya — Dhaumya; ādayaḥ — a jiní; tathā — také.

Translation

Překlad

At that time all his brothers followed him on beautiful chariots drawn by first-class horses decorated with gold ornaments. With them were Vyāsa and ṛṣis like Dhaumya [the learned priest of the Pāṇḍavas] and others.

Všichni bratři ho tehdy následovali na nádherných vozech, v nichž byli zapřaženi nejlepší koně ozdobení zlatými šperky. Doprovázel je i Vyāsa a ṛṣiové jako Dhaumya (učený kněz Pāṇḍuovců) a další.