Skip to main content

Text 69

Text 69

Text

Texto

svarūpa-gosāñi tabe ucca kariyā
prabhura kāṇe kṛṣṇa-nāma kahe bhakta-gaṇa lañā
svarūpa-gosāñi tabe ucca kariyā
prabhura kāṇe kṛṣṇa-nāma kahe bhakta-gaṇa lañā

Synonyms

Palabra por palabra

svarūpa-gosāñi — Svarūpa Dāmodara Gosāñi; tabe — at that time; ucca kariyā — very loudly; prabhura kāṇe — in the ear of Śrī Caitanya Mahāprabhu; kṛṣṇa-nāma — the holy name of Lord Kṛṣṇa; kahe — began to chant; bhakta-gaṇa lañā — with all the other devotees.

svarūpa-gosāñi — Svarūpa Dāmodara Gosāñi; tabe — en ese momento; ucca kariyā — en voz muy alta; prabhura kāṇe — al oído de Śrī Caitanya Mahāprabhu; kṛṣṇa-nāma — el santo nombre del Señor Kṛṣṇa; kahe — se puso a recitar; bhakta-gaṇa lañā — con todos los demás.

Translation

Traducción

When they saw this, Svarūpa Dāmodara Gosvāmī and all the other devotees began to chant the holy name of Kṛṣṇa very loudly into Śrī Caitanya Mahāprabhu’s ear.

En esas circunstancias, Svarūpa Dāmodara Gosvāmī y los demás devotos se pusieron a recitar el santo nombre de Kṛṣṇa en voz muy alta al oído de Śrī Caitanya Mahāprabhu.