Skip to main content

TEXT 31

STIH 31

Devanagari

Devanagari

यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धि: सा पार्थ राजसी ॥ ३१ ॥

Text

Tekst

yayā dharmam adharmaṁ ca
kāryaṁ cākāryam eva ca
ayathāvat prajānāti
buddhiḥ sā pārtha rājasī
yayā dharmam adharmaṁ ca
kāryaṁ cākāryam eva ca
ayathāvat prajānāti
buddhiḥ sā pārtha rājasī

Synonyms

Synonyms

yayā — by which; dharmam — the principles of religion; adharmam — irreligion; ca — and; kāryam — what ought to be done; ca — also; akāryam — what ought not to be done; eva — certainly; ca — also; ayathā-vat — imperfectly; prajānāti — knows; buddhiḥ — intelligence; — that; pārtha — O son of Pṛthā; rājasī — in the mode of passion.

yayā – kojim; dharmam – načela religije; adharmam – bezbožnosti; ca – i; kāryam – što treba činiti; ca – također; akāryam – što ne treba činiti; eva – zacijelo; ca – također; ayathā-vat – nesavršeno; prajānāti – zna; buddhiḥ – inteligencija;  – ta; pārtha – o Pṛthin sine; rājasī – u guṇi strasti.

Translation

Translation

O son of Pṛthā, that understanding which cannot distinguish between religion and irreligion, between action that should be done and action that should not be done, is in the mode of passion.

O Pṛthin sine, kada osoba ne pravi razliku između religije i bezbožnosti, između onoga što treba činiti i onoga što ne treba, posjeduje moć razlučivanja u guṇi strasti.