Skip to main content

Sloka 17

Text 17

Verš

Text

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata
kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata

Synonyma

Synonyms

kṛtirātaḥ — Kṛtirāta; tataḥ — Mahādhṛtimu; tasmāt — Kṛtirātovi; mahāromā — syn jménem Mahāromā; ca — také; tat-sutaḥ — jeho syn; svarṇaromā — Svarṇaromā; sutaḥ tasya — jeho syn; hrasvaromā — Hrasvaromā; vyajāyata — ti všichni se narodili.

kṛtirātaḥ — Kṛtirāta; tataḥ — from Mahādhṛti; tasmāt — from Kṛtirāta; mahāromā — a son named Mahāromā; ca — also; tat-sutaḥ — his son; svarṇaromā — Svarṇaromā; sutaḥ tasya — his son; hrasvaromā — Hrasvaromā; vyajāyata — were all born.

Překlad

Translation

Mahādhṛtimu se narodil Kṛtirāta, Kṛtirātovi Mahāromā, Mahāromovi syn jménem Svarṇaromā a jemu Hrasvaromā.

From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.