Skip to main content

Sloka 24

Text 24

Verš

Text

sarvataḥ śara-kūṭena
śakraṁ saratha-sārathim
chādayām āsur asurāḥ
prāvṛṭ-sūryam ivāmbudāḥ
sarvataḥ śara-kūṭena
śakraṁ saratha-sārathim
chādayām āsur asurāḥ
prāvṛṭ-sūryam ivāmbudāḥ

Synonyma

Synonyms

sarvataḥ — dokola; śara-kūṭena — hustým deštěm šípů; śakram — Indru; sa-ratha — s jeho vozem; sārathim — a vozatajem; chādayām āsuḥ — zakryli; asurāḥ — všichni démoni; prāvṛṭ — v období dešťů; sūryam — slunce; iva — jako; ambu-dāḥ — mraky.

sarvataḥ — all around; śara-kūṭena — by a dense shower of arrows; śakram — Indra; sa-ratha — with his chariot; sārathim — and with his chariot driver; chādayām āsuḥ — covered; asurāḥ — all the demons; prāvṛṭ — in the rainy season; sūryam — the sun; iva — like; ambu-dāḥ — clouds.

Překlad

Translation

Další démoni zakryli Indru i s jeho vozem a vozatajem nepřetržitým deštěm šípů, jako když mraky v období dešťů zakryjí slunce.

Other demons covered Indra, along with his chariot and chariot driver, with incessant showers of arrows, just as clouds cover the sun in the rainy season.