Skip to main content

Text 24

Sloka 24

Devanagari

Dévanágarí

सर्वत: शरकूटेन शक्रं सरथसारथिम् ।
छादयामासुरसुरा: प्रावृट्‌सूर्यमिवाम्बुदा: ॥ २४ ॥

Text

Verš

sarvataḥ śara-kūṭena
śakraṁ saratha-sārathim
chādayām āsur asurāḥ
prāvṛṭ-sūryam ivāmbudāḥ
sarvataḥ śara-kūṭena
śakraṁ saratha-sārathim
chādayām āsur asurāḥ
prāvṛṭ-sūryam ivāmbudāḥ

Synonyms

Synonyma

sarvataḥ — all around; śara-kūṭena — by a dense shower of arrows; śakram — Indra; sa-ratha — with his chariot; sārathim — and with his chariot driver; chādayām āsuḥ — covered; asurāḥ — all the demons; prāvṛṭ — in the rainy season; sūryam — the sun; iva — like; ambu-dāḥ — clouds.

sarvataḥ — dokola; śara-kūṭena — hustým deštěm šípů; śakram — Indru; sa-ratha — s jeho vozem; sārathim — a vozatajem; chādayām āsuḥ — zakryli; asurāḥ — všichni démoni; prāvṛṭ — v období dešťů; sūryam — slunce; iva — jako; ambu-dāḥ — mraky.

Translation

Překlad

Other demons covered Indra, along with his chariot and chariot driver, with incessant showers of arrows, just as clouds cover the sun in the rainy season.

Další démoni zakryli Indru i s jeho vozem a vozatajem nepřetržitým deštěm šípů, jako když mraky v období dešťů zakryjí slunce.