Skip to main content

Text 29

Text 29

Verš

Texto

āra dina mahāprabhu bhaṭṭācāryera saṅge
jagannātha daraśana kaila mahā-raṅge
āra dina mahāprabhu bhaṭṭācāryera saṅge
jagannātha daraśana kaila mahā-raṅge

Synonyma

Palabra por palabra

āra dina — dalšího dne; mahāprabhu — Śrī Caitanya Mahāprabhu; bhaṭṭācāryera saṅge — se Sārvabhaumou Bhaṭṭācāryou; jagannātha — Pána Jagannātha; daraśana — návštěvu chrámu; kaila — učinil; mahā-raṅge — s velkým nadšením.

āra dina — al día siguiente; mahāprabhu — Śrī Caitanya Mahāprabhu; bhaṭṭācāryera saṅge — con Sārvabhauma Bhaṭṭācārya; jagannātha — del Señor Jagannātha; daraśana — visitar el templo; kaila — hizo; mahā-raṅge — con gran entusiasmo.

Překlad

Traducción

Dalšího dne Śrī Caitanya Mahāprabhu přišel a s velkým nadšením šel se Sārvabhaumou Bhaṭṭācāryou navštívit chrám Pána Jagannātha.

Śrī Caitanya Mahāprabhu llegó al día siguiente y, lleno de entusiasmo, fue con Sārvabhauma Bhaṭṭācārya a ver el templo del Señor Jagannātha.