Skip to main content

VERSOS 4-5

Sloka 4-5

Texto

Verš

ṛteyus tasya kakṣeyuḥ
sthaṇḍileyuḥ kṛteyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
ṛteyus tasya kakṣeyuḥ
sthaṇḍileyuḥ kṛteyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
daśaite ’psarasaḥ putrā
vaneyuś cāvamaḥ smṛtaḥ
ghṛtācyām indriyāṇīva
mukhyasya jagad-ātmanaḥ
daśaite ’psarasaḥ putrā
vaneyuś cāvamaḥ smṛtaḥ
ghṛtācyām indriyāṇīva
mukhyasya jagad-ātmanaḥ

Sinônimos

Synonyma

ṛteyuḥ — Ṛteyu; tasya — dele (Raudrāśva); kakṣeyuḥ — Kakṣeyu; sthaṇḍileyuḥ — Sthaṇḍileyu; kṛteyukaḥ — Kṛteyuka; jaleyuḥ — Jaleyu; sannateyuḥ — Sannateyu; ca — também; dharma — Dharmeyu; satya — Satyeyu; vrateyavaḥ — e Vrateyu; daśa — dez; ete — todos eles; apsarasaḥ — nascidos de uma Apsarā; putrāḥ — filhos; vaneyuḥ — o filho chamado Vaneyu; ca — e; avamaḥ — o mais novo; smṛtaḥ — conheci­do; ghṛtācyām — Ghṛtācī; indriyāṇi iva — exatamente como os dez sentidos; mukhyasya — da força vital; jagat-ātmanaḥ — a força vital de todo o universo.

ṛteyuḥ — Ṛteyu; tasya — jeho (Raudrāśvy); kakṣeyuḥ — Kakṣeyu; sthaṇḍileyuḥ — Sthaṇḍileyu; kṛteyukaḥ — Kṛteyuka; jaleyuḥ — Jaleyu; sannateyuḥ — Sannateyu; ca — také; dharma — Dharmeyu; satya — Satyeyu; vrateyavaḥ — a Vrateyu; daśa — deset; ete — ti všichni; apsarasaḥ — Apsary; putrāḥ — synové; vaneyuḥ — syn jménem Vaneyu; ca — a; avamaḥ — nejmladší; smṛtaḥ — známý; ghṛtācyām — Ghṛtācī; indriyāṇi iva — stejně jako deset smyslů; mukhyasya — životní síly; jagat-ātmanaḥ — životní síla celého vesmíru.

Tradução

Překlad

Raudrāśva teve dez filhos, chamados Ṛteyu, Kakṣeyu, Sthaṇḍileyu, Kṛteyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu e Vaneyu. Desses dez filhos, Vaneyu era o mais novo. Assim como os dez sen­tidos, que são produzidos da vida universal, agem sob o controle da vida, esses dez filhos de Raudrāśva agiam sob o controle completo de Raudrāśva. Todos nasceram da Apsarā chamada Ghṛtācī.

Raudrāśva měl deset synů. Ti se jmenovali Ṛteyu, Kakṣeyu, Sthaṇḍileyu, Kṛteyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu a Vaneyu, který z nich byl nejmladší. Podobně jako deset smyslů, které jsou výtvorem vesmírného života, ovládá životní síla, těchto deset synů Raudrāśvy jednalo zcela pod vládou svého otce. Matkou všech byla Apsarā jménem Ghṛtācī.